增支部11集5經/近因經第三(莊春江譯)
在那裡,
尊者阿難召喚
比丘們:……(中略)「
學友們!對破戒者、戒壞失者,無後悔是
近因被破壞的;在沒有無後悔時,對無後悔壞失者,欣悅是近因被破壞的;在沒有欣悅時,對欣悅壞失者,喜是近因被破壞的;在沒有喜時,對喜壞失者,
寧靜是近因被破壞的;在沒有寧靜時,對寧靜壞失者,樂是近因被破壞的;在沒有樂時,對樂壞失者,正定是近因被破壞的;在沒有正定時,對正定壞失者,如實
智見是近因被破壞的;在沒有如實智見時,對如實智見壞失者,
厭是近因被破壞的;在沒有厭時,對厭壞失者,
離貪是近因被破壞的;在沒有離貪時,對離貪壞失者,
解脫智見是近因被破壞的。
學友們!猶如枝葉壞失的樹木,它的
外皮既不來到完整,內皮也……膚材也……心材也不來到完整。同樣的,學友們!對破戒者、戒壞失者,無後悔是近因被破壞的;在沒有無後悔時,對無後悔壞失者,欣悅是近因被破壞的……(中略)解脫智見是近因被破壞的。
學友們!對持戒者、戒具足者,不後悔是近因具足的;在有不後悔時,對不後悔具足者,欣悅是近因具足的;在有欣悅時,對欣悅具足者,喜是近因具足的;在有喜時,對喜具足者,寧靜是近因具足的;在有寧靜時,對寧靜具足者,樂是近因具足的;在有樂時,對樂具足者,正定是近因具足的;在有正定時,對正定具足者,如實智見是近因具足的;在有如實智見時,對如實智見具足者,厭是近因具足的;在有厭時,對厭具足者,離貪是近因具足的;在有離貪時,對離貪具足者,解脫智見是近因具足的。
學友們!猶如枝葉具足的樹木,它的外皮來到完整,內皮也……膚材也……心材也來到完整。同樣的,學友們!對持戒者、戒具足者,不後悔是近因具足的;在有不後悔時,對不後悔具足者,欣悅是近因具足的……(中略)解脫智見是近因具足的。」[≃AN.5.24]
AN.11.5/ 5. Tatiya-upanisāsuttaṃ
5. Tatra kho āyasmā ānando bhikkhū āmantesi …pe… “dussīlassa, āvuso, sīlavipannassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ, pāmojje asati pāmojjavipannassa hatūpanisā hoti pīti, pītiyā asati pītivipannassa hatūpanisā hoti passaddhi, passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ, sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi, sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā, nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo, virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
“Seyyathāpi, āvuso, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi… pheggupi… sāropi na pāripūriṃ gacchati. Evamevaṃ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ …pe… vimuttiñāṇadassanaṃ.
“Sīlavato, āvuso, sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ, pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti, pītiyā sati pītisampannassa upanisasampannā hoti passaddhi, passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ, sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā, nibbidāya sati nibbidāsampannassa upanisasampanno hoti virāgo, virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.
“Seyyathāpi, āvuso, rukkho sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṃ gacchati tacopi… pheggupi… sāropi pāripūriṃ gacchati. Evamevaṃ kho, āvuso, sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ …pe… vimuttiñāṇadassanan”ti. Pañcamaṃ.