經號:   
   (AN.10.217 更新)
增支部10集217經/故意經第一(莊春江譯)[SA.1047, MA.15]
  「比丘們!我不說,當故意的業已作已累積時,未感受[其報]後有結束,而那個是在當生中,或往生後,或在隨後的期間中。比丘們!就像這樣,我也不說,當故意的業已作已累積時,未感受後有苦的作終結
  比丘們!在那裡,有三種生起苦的、有苦果報的、不善故意的玷污瞋害身業,有四種生起苦的、有苦果報的、不善故意的玷污瞋害語業,有三種生起苦的、有苦果報的、不善故意的玷污瞋害意業
  比丘們!而怎樣是三種生起苦的、有苦果報的、不善故意的玷污瞋害身業?比丘們!這裡,某人是殺生者、兇暴者、血手者、執著殺戮者、在一切活的生命類上不來到同情者。
  是未被給與的拿取者:凡那個來到村落或來到林野他人的他人財產資具,他是未被給與的拿取者被稱為偷盜。
  是邪淫者:凡她是被母親守護者……(中略)乃至甚至被套過花環(已訂婚)者,是在像那樣者處性交者。比丘們!這樣是三種生起苦的、有苦果報的、不善故意的玷污瞋害身業。
  比丘們!而怎樣是四種生起苦的、有苦果報的、不善故意的玷污瞋害語業?比丘們!這裡,某人是妄語者:到會堂,或到集會處,或到親族中,或到團體中,或到王宮中,被帶來作為被詢問的證人:『喂!來!男子!凡你知道,請你說那個。』不知道的他說:『我知道。』或,知道的他說:『我不知道。』沒看見的他說:『我看見。』或,看見的他說:『我沒看見。』像這樣,因為自己(自己之因),或因為他人,或因為些微物質成為故意說虛妄者。
  是離間語者:從這裡聽聞後,是為了這些的分裂在那裡說者,或從那裡聽聞後,是為了那些的分裂在這裡說者,像這樣,是和合的破壞者、或分裂的隨給與者、樂於不和合者、愛好不和合者、喜歡不和合者、作不和合言語的言說者。
  是粗惡語者,凡那個粗暴的、苛刻的、刺痛他人的、咒罵他人的、憤怒附近的、不轉起入定的言語,是像這樣言語之說者。
  是雜穢語者:不適當時機之說者、非事實之說者、無益之說者、非法之說者、非律之說者、無價值(無貯藏)的言語之說者:在不適當時機的、無理由的、無節制的、伴隨無利益的。比丘們!這樣是四種生起苦的、有苦果報的、不善故意的玷污瞋害語業。
  比丘們!怎樣是三種生起苦的、有苦果報的、不善故意的玷污瞋害意業?比丘們!這裡,某人是貪婪者:凡那個他人的他人財產資具,他是貪求者:『啊!願凡他人的都是我的。』
  是有瞋害心者,有憎惡之意向者:『願這些眾生被殺害、或被打、或被消滅、或被滅亡、或不要存在。』
  是邪見者,有顛倒見:『無布施……(中略)凡以證智自作證後告知這個世間與其他世間。』比丘們!這樣是三種生起苦的、有苦果報的、不善故意的玷污瞋害意業。
  比丘們!三種不善故意的玷污瞋害身業之因,眾生以身體的崩解,死後往生苦界、惡趣、下界、地獄,或四種不善故意的玷污瞋害語業之因,眾生以身體的崩解,死後往生苦界、惡趣、下界、地獄,或三種不善故意的玷污瞋害意業之因,眾生以身體的崩解,死後往生苦界、惡趣、下界、地獄。
  比丘們!猶如無缺點的骰子被向上拋擲,就在每個住立處很穩固地住立。同樣的,比丘們!三種不善故意的玷污瞋害身業之因,眾生以身體的崩解,死後往生苦界、惡趣、下界、地獄,或四種不善故意的玷污瞋害語業之因,眾生以身體的崩解,死後往生苦界、惡趣、下界、地獄,或三種不善故意的玷污瞋害意業之因,眾生以身體的崩解,死後往生苦界、惡趣、下界、地獄。
  比丘們!我不說,當故意的業已作已累積時,未感受後有結束,而那個是在當生中,或往生後,或在隨後的期間中。比丘們!就像這樣,我也不說,當故意的業已作已累積時,未感受後有苦的作終結。
  比丘們!在那裡,有三種生起樂的、有樂果報的、善故意的成功身業,有四種生起樂的、有樂果報的、善故意的成功語業,有三種生起樂的、有樂果報的、善故意的成功意業。
  比丘們!而怎樣是三種生起樂的、有樂果報的、善故意的成功身業?比丘們!這裡,某人捨斷殺生後,是離殺生者,住於放下棍棒的、放下刀劍的、有羞恥的、來到同情的、對一切活的生命類同情的。{……(中略)}
  捨斷未被給與的拿取後,是離未被給與的拿取者:凡那個來到村落或來到林野他人的他人財產資具,他不是未被給與的拿取者被稱為偷盜。
  捨斷邪淫後,是離邪淫者:凡她是被母親守護者……(中略)乃至被套過花環(已訂婚),不是在像那樣者處性交者。比丘們!這樣是三種生起樂的、有樂果報的、善故意的成功身業。
  比丘們!而怎樣是生起樂的、有樂果報的、善故意的成功語業?比丘們!這裡,某人捨斷妄語後,是離妄語者:到會堂,或到集會處,或到親族中,或到團體中,或到王宮中,被帶來作為被詢問的證人:『喂!來!男子!凡你知道,請你說那個。』他不知道的說:『我不知道。』或者,他知道的說:『我知道。』他沒看見的說:『我沒看見。』或者,他看見的說:『我看見。』像這樣,不因為自己,或因為他人,或因為些微物質成為故意說虛妄者。
  捨斷離間語後,是離離間語者:從這裡聽聞後,不是為了這些的分裂在那裡說者,或從那裡聽聞後,不是為了那些的分裂在這裡說者,像這樣,是分裂的調解者,或和睦的隨給與者、樂於和合者、愛好和合者、喜歡和合者、作和合言語之說者。
  捨斷粗惡語後,是離粗惡語者:凡那個柔和的、悅耳的、可愛的、動心的、優雅的、眾人合意的、眾人可意的言語,是像這樣言語之說者。
  捨斷雜穢語後,是離雜穢語者:適當時機之說者、事實之說者、有益之說者、如法之說者、如律之說者、有價值(有貯藏)的言語之說者:在適當時機的、有理由的、有節制的、伴隨利益的。比丘們!這樣是生起樂的、有樂果報的、善故意的成功語業。
  比丘們!而怎樣是生起樂的、有樂果報的、善故意的成功意業?比丘們!這裡,某人是不貪婪者:凡那個他人的他人財產資具,他不是貪求者:『啊!願凡他人的都是我的。』
  是無瞋害心者,無憎惡之意向:『願這些眾生對自己保持無怨的、無惱害的、無苦惱的、有安樂的。』
  是正見者,無顛倒見:『有布施,有供養……(中略)凡以證智自作證後告知這個世間與其他世間。』比丘們!這樣是生起樂的、有樂果報的、善故意的成功意業。
  比丘們!三種善故意的成功身業之因,眾生以身體的崩解,死後往生善趣、天界,或四種善故意的成功語業之因,眾生以身體的崩解,死後往生善趣、天界,或三種善故意的成功意業之因,眾生以身體的崩解,死後往生善趣、天界。
  比丘們!猶如無缺點的骰子被向上拋擲,就在每個住立處很穩固地住立。同樣的,比丘們!三種善故意的成功身業之因,眾生以身體的崩解,死後往生善趣、天界,或四種善故意的成功語業之因,眾生以身體的崩解,死後往生善趣、天界,或三種善故意的成功意業之因,眾生以身體的崩解,死後往生善趣、天界。
  比丘們!我不說,當故意的業已作已累積時,未感受後有結束,而那個是在當生中,或往生後,或在隨後的期間中。比丘們!就像這樣,我也不說,當故意的業已作已累積時,未感受後有苦的作終結。」
AN.10.217/ 7. Paṭhamasañcetanikasuttaṃ
   217. “Nāhaṃ bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā byantībhāvaṃ vadāmi. Tañca kho diṭṭheva dhamme upapajje vā apare vā pariyāye. Na tvevāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā dukkhassantakiriyaṃ vadāmi.
   “Tatra, bhikkhave, tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti; catubbidhā vacīkammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti; tividhā manokammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
   “Kathañca, bhikkhave, tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti? Idha, bhikkhave, ekacco pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu.
   “Adinnādāyī hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
   “Kāmesumicchācārī hoti. Yā tā māturakkhitā …pe… antamaso mālāguḷaparikkhittāpi tathārūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho, bhikkhave, tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
   “Kathañca, bhikkhave, catubbidhā vacīkammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti? Idha bhikkhave, ekacco musāvādī hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti, so ajānaṃ vā āha ‘jānāmī’ti, jānaṃ vā āha ‘na jānāmī’ti, apassaṃ vā āha ‘passāmī’ti, passaṃ vā āha ‘na passāmī’ti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.
   “Pisuṇavāco hoti. Ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī, vaggakaraṇiṃ vācaṃ bhāsitā hoti.
   “Pharusavāco hoti. Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā. Asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.
   “Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho, bhikkhave, catubbidhā vacīkammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
   “Kathañca bhikkhave, tividhā manokammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti? Idha, bhikkhave, ekacco abhijjhālu hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ, taṃ abhijjhātā hoti– ‘aho vata, yaṃ parassa taṃ mama assā’ti.
   “Byāpannacitto hoti paduṭṭhamanasaṅkappo– ‘ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesun’ti.
   Micchādiṭṭhiko hoti viparītadassano– ‘natthi dinnaṃ …pe. ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, bhikkhave, tividhā manokammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
   “Tividha kāyakammantasandosabyāpatti akusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; catubbidhavacīkammantasandosabyāpatti akusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; tividhamanokammantasandosabyāpatti akusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
   “Seyyathāpi, bhikkhave, apaṇṇako maṇi uddhaṃkhitto yena yeneva patiṭṭhāti suppatiṭṭhitaṃyeva patiṭṭhāti evamevaṃ kho, bhikkhave, tividhakāyakammantasandosabyāpatti akusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; catubbidhavacīkammantasandosabyāpatti akusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; tividhamanokammantasandosabyāpatti akusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti.
   “Nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā byantībhāvaṃ vadāmi, tañca kho diṭṭheva dhamme upapajje vā apare vā pariyāye. Na tvevāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā dukkhassantakiriyaṃ vadāmi.
   “Tatra, bhikkhave, tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti; catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti; tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
   “Kathañca bhikkhave, tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti? Idha, bhikkhave, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati …pe….
   “Adinnādānaṃ pahāya, adinnādānā paṭivirato hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
   “Kāmesumicchācāraṃ pahāya, kāmesumicchācārā paṭivirato hoti. Yā tā māturakkhitā …pe… antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho, bhikkhave, tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
   “Kathañca, bhikkhave, catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti? Idha, bhikkhave, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti, so ajānaṃ vā āha ‘na jānāmī’ti, jānaṃ vā āha ‘jānāmī’ti, apassaṃ vā āha ‘na passāmī’ti, passaṃ vā āha ‘passāmī’ti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
   “Pisuṇaṃ vācaṃ pahāya, pisuṇāya vācāya paṭivirato hoti– na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandiṃ, samaggakaraṇiṃ vācaṃ bhāsitā hoti.
   “Pharusaṃ vācaṃ pahāya, pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.
   “Samphappalāpaṃ pahāya, samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho, bhikkhave, catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
   “Kathañca, bhikkhave, tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti? Idha, bhikkhave, ekacco anabhijjhālu hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ anabhijjhātā hoti– ‘aho vata, yaṃ parassa taṃ mamassā’ti.
   “Abyāpannacitto hoti appaduṭṭhamanasaṅkappo– ‘ime sattā averā hontu abyāpajjā anīghā, sukhī attānaṃ pariharantū’ti.
   “Sammādiṭṭhiko hoti aviparītadassano– ‘atthi dinnaṃ, atthi yiṭṭhaṃ …pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, bhikkhave, tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
   “Tividhakāyakammantasampattikusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti; catubbidhavacīkammantasampattikusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti; tividhamanokammantasampattikusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
   “Seyyathāpi, bhikkhave, apaṇṇako maṇi uddhaṃkhitto yena yeneva patiṭṭhāti suppatiṭṭhitaṃyeva patiṭṭhāti; evamevaṃ kho, bhikkhave, tividhakāyakammantasampattikusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti; catubbidhavacīkammantasampattikusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti; tividhamanokammantasampattikusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā byantībhāvaṃ vadāmi. Tañca kho diṭṭheva dhamme upapajje vā apare vā pariyāye. Na tvevāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā dukkhassantakiriyaṃ vadāmī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):