AN.10.200-210
200-209. “Dasahi, bhikkhave, dhammehi samannāgato puggalo na bhajitabbo …pe… bhajitabbo… na payirupāsitabbo… payirupāsitabbo… na pujjo hoti… pujjo hoti… na pāsaṃso hoti… pāsaṃso hoti… agāravo hoti… gāravo hoti… appatisso hoti… sappatisso hoti… na ārādhako hoti… ārādhako hoti… na visujjhati… visujjhati… mānaṃ nādhibhoti … mānaṃ adhibhoti… paññāya na vaḍḍhati… paññāya vaḍḍhati …pe….
210. “Dasahi bhikkhave, dhammehi samannāgato puggalo bahuṃ apuññaṃ pasavati… bahuṃ puññaṃ pasavati. Katamehi dasahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti abyāpannacitto hoti, sammādiṭṭhiko hoti– imehi kho, bhikkhave, dasahi dhammehi samannāgato puggalo bahuṃ puññaṃ pasavatī”ti.
Aparapuggalavaggo pañcamo.
Catutthapaṇṇāsakaṃ samattaṃ.