經號:   
   (AN.10.178 更新)
(18) 3.好品
增支部10集178經/好經(莊春江譯)
  「比丘們!我將為你們教導好的與不好的,你們要聽它!你們要好好作意!我將說了。」
  「是的,大德!」那些比丘回答世尊
  世尊說這個:
  「比丘們!而什麼是不好的呢?殺生、未給予而取邪淫妄語離間語粗惡語雜穢語貪婪、惡意、邪見,比丘們!這被稱為不好的。
  比丘們!而什麼是好的呢?殺生的戒絕、未給予而取的戒絕、邪淫的戒絕、妄語的戒絕、離間語的戒絕、粗惡語的戒絕、雜穢語的戒絕、不貪婪、無惡意、正見,比丘們!這被稱為好的。」
(18) 3. Sādhuvaggo
AN.10.178/ 1. Sādhusuttaṃ
   178. “Sādhuñca vo, bhikkhave, desessāmi asādhuñca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Katamañca, bhikkhave, asādhu? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi– idaṃ vuccati, bhikkhave, asādhu.
   “Katamañca, bhikkhave, sādhu? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi– idaṃ vuccati, bhikkhave, sādhū”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):