經號:   
   (AN.10.170 更新)
增支部10集170經/此方經(莊春江譯)
  「比丘們!我將教導此岸與彼岸你們要聽它!……(中略)比丘們!而哪個是此岸?哪個是彼岸呢?比丘們!殺生是此岸,殺生的戒絕是彼岸;未被給與的拿取是此岸,未被給與的拿取的戒絕是彼岸;邪淫是此岸,邪淫的戒絕是彼岸;妄語是此岸,妄語的戒絕是彼岸;離間語是此岸,離間語的戒絕是彼岸;粗惡語是此岸,粗惡語的戒絕是彼岸;雜穢語是此岸,雜穢語的戒絕是彼岸;貪婪是此岸,不貪婪是彼岸;惡意是此岸,無惡意是彼岸;邪見是此岸,正見是彼岸。比丘們!這是此岸,這是彼岸。」
  「在那些人中是少的:凡到彼岸的人們,
   其他人還,只跟隨這個岸邊跑。
   而凡在法被正確告知時,在法上順從法者,
   那些人將去彼岸:極難越過的死亡領域。
   賢智者捨棄黑法後,請你們修習白的,
   從家來到無家後,在遠離處-該處難喜樂的。
   在那裡應該尋求喜樂:無所有者捨棄諸欲後,
   賢智者應該淨化自己:從心的污染。
   在諸正覺支上,凡其心已善修習,
   在執取的斷念上,無取著後凡已喜樂,
   諸漏已滅盡的光輝者,他們是世間中證涅槃者。」[AN.10.118, SN.45.34, SN.46.17]
AN.10.170/ 4. Orimasuttaṃ
   170. “Orimañca, bhikkhave, tīraṃ desessāmi pārimañca tīraṃ. Taṃ suṇātha …pe… katamañca, bhikkhave, orimaṃ tīraṃ, katamañca pārimaṃ tīraṃ? Pāṇātipāto, bhikkhave, orimaṃ tīraṃ, pāṇātipātā veramaṇī pārimaṃ tīraṃ. Adinnādānaṃ orimaṃ tīraṃ, adinnādānā veramaṇī pārimaṃ tīraṃ. Kāmesumicchācāro orimaṃ tīraṃ, kāmesumicchācārā veramaṇī pārimaṃ tīraṃ. Musāvādo orimaṃ tīraṃ, musāvādā veramaṇī pārimaṃ tīraṃ. Pisuṇā vācā orimaṃ tīraṃ, pisuṇāya vācāya veramaṇī pārimaṃ tīraṃ. Pharusā vācā orimaṃ tīraṃ, pharusāya vācāya veramaṇī pārimaṃ tīraṃ. Samphappalāpo orimaṃ tīraṃ, samphappalāpā veramaṇī pārimaṃ tīraṃ. Abhijjhā orimaṃ tīraṃ, anabhijjhā pārimaṃ tīraṃ. Byāpādo orimaṃ tīraṃ, abyāpādo pārimaṃ tīraṃ. Micchādiṭṭhi orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ. Idaṃ kho, bhikkhave, orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.
  “Appakā te manussesu, ye janā pāragāmino.
  Athāyaṃ itarā pajā, tīramevānudhāvati.
  “Ye ca kho sammadakkhāte, dhamme dhammānuvattino;
  Te janā pāramessanti, maccudheyyaṃ suduttaraṃ.
  “Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;
  Okā anokamāgamma, viveke yattha dūramaṃ.
  “Tatrābhiratimiccheyya, hitvā kāme akiñcano;
  Pariyodapeyya attānaṃ, cittaklesehi paṇḍito.
  “Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ;
  Ādānapaṭinissagge, anupādāya ye ratā.
  Khīṇāsavā jutimanto, te loke parinibbutā”ti. Catutthaṃ.
漢巴經文比對(莊春江作):