(14) 4. Sādhuvaggo
AN.10.134/ 1. Sādhusuttaṃ
134. “Sādhuñca vo, bhikkhave, desessāmi asādhuñca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Katamañca, bhikkhave, asādhu? Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchā-ājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṃ, micchāvimutti– idaṃ vuccati, bhikkhave, asādhu. Katamañca, bhikkhave, sādhu? Sammādiṭṭhi sammāsaṅkappo, sammāvācā sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti– idaṃ vuccati, bhikkhave, sādhū”ti. Paṭhamaṃ.