經號:   
   (AN.10.126 更新)
增支部10集126經/第四經(莊春江譯)
  「比丘們!有這十法,有貪之調伏的完結、有瞋之調伏的完結、有癡之調伏的完結,不在善逝之律外其它地方存在,哪十個?正見……(中略)正解脫,比丘們!這是十法,有貪之調伏的完結、有瞋之調伏的完結、有癡之調伏的完結,不在善逝之律外其它地方存在。」
AN.10.126/ 4. Catutthasuttaṃ
   126. “Dasayime, bhikkhave, dhammā rāgavinayapariyosānā honti dosavinayapariyosānā honti mohavinayapariyosānā honti, nāññatra sugatavinayā. Katame dasa? Sammādiṭṭhi …pe… sammāvimutti– ime kho, bhikkhave, dasa dhammā rāgavinayapariyosānā honti dosavinayapariyosānā honti mohavinayapariyosānā honti, nāññatra sugatavinayā”ti. Catutthaṃ.
漢巴經文比對(莊春江作):