經號:   
   (AN.10.117 更新)
增支部10集117經/傷歌邏經(莊春江譯)[SA.771]
  那時,傷歌邏婆羅門去見世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的傷歌邏婆羅門對世尊說這個:「喬達摩尊師!哪個是此岸?哪個是彼岸呢?」「婆羅門!邪見是此岸,正見是彼岸;邪志是此岸,正志是彼岸;邪語是此岸,正語是彼岸;邪業是此岸,正業是彼岸;邪命是此岸,正命是彼岸;邪精進是此岸,正精進是彼岸;邪念是此岸,正念是彼岸;邪定是此岸,正定是彼岸;邪智是此岸,正智是彼岸;邪解脫是此岸,正解脫是彼岸。婆羅門!這是此岸,這是彼岸。」
  「在那些人中是少的:凡到彼岸的人們
   其他人還,只跟隨這個岸邊跑。
   而凡在法被正確告知時,在法上順從法者,
   那些人將去彼岸:極難越過的死亡領域。
   賢智者捨棄黑法後,請你們修習白的,
   從家來到無家後,在遠離處-該處難喜樂的。
   在那裡應該尋求喜樂:無所有者捨棄諸欲後,
   賢智者應該淨化自己:從心的污染。
   在諸正覺支上,凡其心已善修習,
   在執取的斷念上,無取著後凡已喜樂,
   諸漏已滅盡的光輝者,他們是世間中證涅槃者。」[AN.10.169, SN.45.34, SN.46.17]
AN.10.117/ 5. Saṅgāravasuttaṃ
   117. Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca– “kiṃ nu kho, bho gotama, orimaṃ tīraṃ, kiṃ pārimaṃ tīran”ti? “Micchādiṭṭhi kho, brāhmaṇa, orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ; micchāsaṅkappo orimaṃ tīraṃ, sammāsaṅkappo pārimaṃ tīraṃ; micchāvācā orimaṃ tīraṃ, sammāvācā pārimaṃ tīraṃ; micchākammanto orimaṃ tīraṃ, sammākammanto pārimaṃ tīraṃ; micchā-ājīvo orimaṃ tīraṃ, sammā-ājīvo pārimaṃ tīraṃ; micchāvāyāmo orimaṃ tīraṃ, sammāvāyāmo pārimaṃ tīraṃ; micchāsati orimaṃ tīraṃ, sammāsati pārimaṃ tīraṃ; micchāsamādhi orimaṃ tīraṃ, sammāsamādhi pārimaṃ tīraṃ; micchāñāṇaṃ orimaṃ tīraṃ, sammāñāṇaṃ pārimaṃ tīraṃ; micchāvimutti orimaṃ tīraṃ, sammāvimutti pārimaṃ tīranti. Idaṃ kho, brāhmaṇa, orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.
  “Appakā te manussesu, ye janā pāragāmino;
  Athāyaṃ itarā pajā, tīramevānudhāvati.
  “Ye ca kho sammadakkhāte, dhamme dhammānuvattino;
  Te janā pāramessanti, maccudheyyaṃ suduttaraṃ.
  “Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;
  Okā anokamāgamma, viveke yattha dūramaṃ.
  “Tatrābhiratimiccheyya, hitvā kāme akiñcano;
  Pariyodapeyya attānaṃ, cittaklesehi paṇḍito.
  “Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ.
  Ādānapaṭinissagge, anupādāya ye ratā.
  Khīṇāsavā jutimanto, te loke parinibbutā”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):
  「希有諸人民,能度於彼岸(SA.771)」,AN.10.117、SN.45.34作「在那些人中是少的:凡到彼岸的人們」(Appakā te manussesu, ye janā pāragāmino)。