增支部10集116經/阿支得經(莊春江譯)
那時,
遊行者阿支得去見世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的遊行者阿支得對世尊說這個:
「
喬達摩尊師!我們有
同梵行者名叫賢智者,他是
五百處心的思考者,據此,當其他外道被斥責時,他們知道:『我們被斥責了。』」
那時,世尊召喚
比丘們:
「比丘們!你們
憶持賢智者之事嗎?」
「世尊!這是適當的時機,善逝!這是適當的時機,凡世尊會說的,聽聞世尊的[教說]後,比丘們將會憶持。」
「比丘們!那樣的話,你們要聽!你們
要好好作意!我將說了。」
「是的,
大德!」那些比丘回答世尊。
世尊說這個:
「比丘們!這裡,某位以非法之說制止、抑止非法之說,據此,他使
非法之眾歡喜,據此,那群非法之眾成為吵雜、高聲、大聲的:『先生!他確實是賢智者啊!先生!他確實是賢智者啊!』
比丘們!又,這裡,某位以非法之說制止、抑止如法之說,據此,他使非法之眾歡喜,據此,那群非法之眾成為吵雜、高聲、大聲:『先生!他確實是賢智者啊!先生!他確實是賢智者啊!』
比丘們!又,這裡,某位以非法之說制止、抑止如法之說與非法之說,據此,他使非法之眾歡喜,據此,那群非法之眾成為吵雜、高聲、大聲:『先生!他確實是賢智者啊!先生!他確實是賢智者啊!』
比丘們!非法與法應該被知道,無利益與利益應該被知道;知道非法與法後,知道無利益與利益後,應該依法、依利益如是而實行。
比丘們!而什麼是非法?什麼是法?什麼是無利益?什麼是利益呢?
比丘們!邪見是非法,正見是法,凡以邪見
為緣而種種惡不善法生成,這是無利益,以及凡以正見為緣各種善法走到圓滿的
修習,這是利益。比丘們!邪志是非法,正志是法……比丘們!邪語是非法,正語是法……比丘們!邪業是非法,正業是法……比丘們!邪命是非法,正命是法……比丘們!邪精進是非法,正精進是法……比丘們!邪念是非法,正念是法……比丘們!邪定是非法,正定是法……比丘們!邪智是非法,
正智是法……比丘們!
邪解脫是非法,正解脫是法,凡以邪解脫為緣各種惡不善法生成,這是無利益,以及凡以正解脫為緣各種善法走到修習圓滿,這是利益。
『比丘們!非法與法應該被知道,無利益與利益應該被知道;知道非法與法後,知道無利益與利益後,應該依法、依利益如是而實行。』而像這樣這個被說,這是
緣於此而說。」
AN.10.116/ 4. Ajitasuttaṃ
116. Atha kho ajito paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi Ekamantaṃ nisinno kho ajito paribbājako bhagavantaṃ etadavoca–
“Amhākaṃ bho gotama, paṇḍito nāma sabrahmacārī. Tena pañcamattāni cittaṭṭhānasatāni cintitāni, yehi aññatitthiyā upāraddhāva jānanti upāraddhasmā”ti.
Atha kho bhagavā bhikkhū āmantesi– “dhāretha no tumhe, bhikkhave, paṇḍitavatthūnī”ti? “Etassa, bhagavā, kālo etassa, sugata, kālo yaṃ bhagavā bhāseyya, bhagavato sutvā bhikkhū dhāressantī”ti.
“Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Idha, bhikkhave, ekacco adhammikena vādena adhammikaṃ vādaṃ abhiniggaṇhāti abhinippīḷeti, tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddamahāsaddā hoti– ‘paṇḍito vata, bho, paṇḍito vata, bho’ti.
“Idha pana, bhikkhave, ekacco adhammikena vādena dhammikaṃ vādaṃ abhiniggaṇhāti abhinippīḷeti, tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddamahāsaddā hoti– ‘paṇḍito vata, bho, paṇḍito vata, bho’ti.
“Idha pana, bhikkhave, ekacco adhammikena vādena dhammikañca vādaṃ adhammikañca vādaṃ abhiniggaṇhāti abhinippīḷeti, tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddamahāsaddā hoti– ‘paṇḍito vata, bho, paṇḍito vata, bho’ti.
“Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.
“Katamo ca, bhikkhave, adhammo, katamo ca dhammo, katamo ca anattho, katamo ca attho? Micchādiṭṭhi, bhikkhave, adhammo; sammādiṭṭhi dhammo; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
“Micchāsaṅkappo, bhikkhave, adhammo; sammāsaṅkappo dhammo… micchāvācā, bhikkhave, adhammo; sammāvācā dhammo… micchākammanto, bhikkhave, adhammo; sammākammanto dhammo… micchā-ājīvo, bhikkhave, adhammo; sammā-ājīvo dhammo micchāvāyāmo, bhikkhave, adhammo; sammāvāyāmo dhammo… micchāsati, bhikkhave, adhammo; sammāsati dhammo… micchāsamādhi, bhikkhave adhammo; sammāsamādhi dhammo… micchāñāṇaṃ, bhikkhave, adhammo; sammāñāṇaṃ dhammo
“Micchāvimutti, bhikkhave, adhammo; sammāvimutti dhammo; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
“‘Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttan”ti. Catutthaṃ.