經號:   
   (AN.10.111 更新)
增支部10集111經/無學經第一(莊春江譯)
  那時,某位比丘去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那位比丘對世尊說這個:
  「大德!被稱為『無學,無學』,大德!什麼情形比丘是無學者?」「比丘!這裡,比丘是具備無學正見者,是具備無學正志者,是具備無學正語者,是具備無學正業者,是具備無學正命者,是具備無學正精進者,是具備無學正念者,是具備無學正定者,是具備無學正智者,是具備無學正解脫者,比丘!這樣,比丘是無學者。」
AN.10.111/ 11. Paṭhama-asekhasuttaṃ
   111. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca–
   “‘Asekho asekho’ti, bhante, vuccati. Kittāvatā bhante, bhikkhu asekho hotī”ti? “Idha, bhikkhu, bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammā-ājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. Evaṃ kho, bhikkhu, bhikkhu asekho hotī”ti. Ekādasamaṃ.
漢巴經文比對(莊春江作):