經號:   
   (AN.10.109 更新)
增支部10集109經/吐藥經(莊春江譯)
  「比丘們!醫師為了膽引起(等起)疾病的消除,及為了痰引起疾病的消除,及為了風引起疾病的消除給與吐藥,比丘們!有這種吐藥,我不說:『這個不存在。』比丘們!但,這個吐藥也成功,也失敗。
  比丘們!而我將教導聖者的吐藥,該吐藥只成功,不失敗,由於該吐藥,生法的眾生從生被釋放;老法的眾生從老被釋放;死法的眾生從死被釋放;愁悲苦憂絕望法的眾生從愁悲苦憂絕望被釋放。你們要聽它!……(中略)
  「比丘們!而哪個是那個聖者的吐藥,該吐藥只成功,不失敗,由於該吐藥,生法的眾生從生被釋放……(中略)愁悲苦憂絕望法的眾生從愁悲苦憂絕望被釋放?
  比丘們!對正見者,邪見被吐出,以及凡以邪見為緣各種惡不善法生成,他的那些也被吐出,以及以正見為緣各種善法走到修習圓滿。
  比丘們!對正志者,邪志被吐出……(中略)比丘們!對正語者,邪語被吐出……比丘們!對正業者,邪業被吐出……比丘們!對正命者,邪命被吐出……比丘們!對正精進者,邪精進被吐出……比丘們!對正念者,邪念被吐出……比丘們!對正定者,邪定被吐出……比丘們!對正智者,邪智被吐出……(中略)。
  比丘們!對正解脫者,邪解脫被吐出,以及凡以邪解脫為緣各種惡不善法生成,他的那些也被吐出,以及以正解脫為緣各種善法走到修習圓滿。比丘們!這是那個聖者的吐藥,該吐藥只成功,不失敗,由於該吐藥,生法的眾生從生被釋放……(中略)愁悲苦憂絕望法的眾生從愁悲苦憂絕望被釋放。」
AN.10.109/ 9. Vamanasuttaṃ
   109. “Tikicchakā bhikkhave, vamanaṃ denti pittasamuṭṭhānānampi ābādhānaṃ paṭighātāya, semhasamuṭṭhānānampi ābādhānaṃ paṭighātāya, vātasamuṭṭhānānampi ābādhānaṃ paṭighātāya. Atthetaṃ, bhikkhave, vamanaṃ; ‘netaṃ natthī’ti vadāmi. Tañca kho etaṃ, bhikkhave, vamanaṃ sampajjatipi vipajjatipi.
   “Ahañca kho, bhikkhave, ariyaṃ vamanaṃ desessāmi, yaṃ vamanaṃ sampajjatiyeva no vipajjati, yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Taṃ suṇātha …pe….
   “Katamañca taṃ, bhikkhave, ariyaṃ vamanaṃ, yaṃ vamanaṃ sampajjatiyeva no vipajjati, yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti …pe… sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkha-domanassupāyāsehi parimuccanti?
   “Sammādiṭṭhikassa bhikkhave, micchādiṭṭhi vantā hoti; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
   “Sammāsaṅkappassa, bhikkhave, micchāsaṅkappo vanto hoti …pe… sammāvācassa, bhikkhave, micchāvācā vantā hoti… sammākammantassa, bhikkhave, micchākammanto vanto hoti… sammā-ājīvassa bhikkhave, micchā-ājīvo vanto hoti… sammāvāyāmassa, bhikkhave, micchāvāyāmo vanto hoti… sammāsatissa, bhikkhave, micchāsati vantā hoti… sammāsamādhissa, bhikkhave, micchāsamādhi vanto hoti… sammāñāṇissa, bhikkhave, micchāñāṇaṃ vantaṃ hoti …pe….
   “Sammāvimuttissa bhikkhave, micchāvimutti vantā hoti; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. Idaṃ kho taṃ, bhikkhave, ariyaṃ vamanaṃ yaṃ vamanaṃ sampajjatiyeva no vipajjati, yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti …pe… sokaparidevadukkhadomanassupāyāsehi parimuccantī”ti. Navamaṃ.
漢巴經文比對(莊春江作):