AN.10.103/ 3. Micchattasuttaṃ
103. “Micchattaṃ bhikkhave, āgamma virādhanā hoti, no ārādhanā. Kathañca, bhikkhave, micchattaṃ āgamma virādhanā hoti, no ārādhanā? Micchādiṭṭhikassa, bhikkhave, micchāsaṅkappo pahoti, micchāsaṅkappassa micchāvācā pahoti, micchāvācassa micchākammanto pahoti, micchākammantassa micchā-ājīvo pahoti, micchā-ājīvassa micchāvāyāmo pahoti, micchāvāyāmassa micchāsati pahoti, micchāsatissa micchāsamādhi pahoti, micchāsamādhissa micchāñāṇaṃ pahoti, micchāñāṇissa micchāvimutti pahoti. Evaṃ kho, bhikkhave, micchattaṃ āgamma virādhanā hoti, no ārādhanā.
“Sammattaṃ, bhikkhave, āgamma ārādhanā hoti, no virādhanā. Kathañca, bhikkhave, sammattaṃ āgamma ārādhanā hoti, no virādhanā? Sammādiṭṭhikassa, bhikkhave, sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti, sammākammantassa sammā-ājīvo pahoti, sammā-ājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇissa sammāvimutti pahoti. Evaṃ kho, bhikkhave, sammattaṃ āgamma ārādhanā hoti, no virādhanā”ti. Tatiyaṃ.