經號:   
   (AN.10.99 更新)
增支部10集99經/優波離經(莊春江譯)
  那時,尊者優波離去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的尊者優波離對世尊說這個:「大德!我想要受用林野、荒林、邊地臥坐處。」
  「優波離!林野、荒林、邊地臥坐處確實是難達到的,獨居是難做的、難極喜樂的。在單獨時,看起來像樹林奪取未得定比丘的心(意),優波離!凡如果這麼說:『未得到定的我將受用林野、荒林、邊地臥坐處。』他的這個能被預期:『將沈沒或將漂浮。』
  優波離!猶如有大水池,那時,七肘或七肘半的龍象走來,牠這麼想:『讓我進入這個水池後,玩洗耳朵遊戲,及洗背遊戲,玩洗耳朵遊戲後,及玩洗背遊戲後,沐浴、喝飲、再出去後,向想要之處出發。』牠進入那個水池後,玩洗耳朵遊戲,及洗背遊戲,玩洗耳朵遊戲後,及玩洗背遊戲後,沐浴、喝飲、再出去後,向想要之處出發。那是什麼原因?優波離!大個體在深的中找到(知道)立足處。
  那時,兔或貓走來,牠這麼想:『我是誰!而龍象是誰!讓我進入這個水池後,玩洗耳朵遊戲,及洗背遊戲,玩洗耳朵遊戲後,及玩洗背遊戲後,沐浴、喝飲、再出去後,向想要之處出發。』未省察的牠急速地躍入那個水池,牠的這個能被預期:『將沈沒或將漂浮。』那是什麼原因?優波離!小個體在深的中沒找到立足處。同樣的,凡如果這麼說:『未得到定的我將受用林野、荒林、邊地臥坐處。』他的這個能被預期:『將沈沒或將漂浮。』
  優波離!猶如年幼愚鈍仰臥的男童以自己的大小便玩,優波離!你怎麼想它:這是完全完成的愚癡遊戲,不是嗎?」「是的,大德!」
  「優波離!那位男童他過些時候伴隨成長後,伴隨諸根圓熟後,凡任何男童的玩具,他以那些玩,即:小鋤頭、針楔、翻觔斗、玩具風車、玩具量器、玩具車、小弓,優波離!你怎麼想它:這個遊戲比先前的遊戲是更優勝的、更妙勝的,不是嗎?」「是的,大德!」
  「優波離!那位男童他過些時候伴隨成長後,伴隨諸根圓熟後,賦有、擁有五種欲自娛:能被眼識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,能被耳識知的……諸聲音,能被鼻識知的……諸氣味,能被舌識知的……諸味道,能被身識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸所觸,優波離!你怎麼想它:這個遊戲比先前的遊戲是更優勝的、更妙勝的,不是嗎?」「是的,大德!」
  「優波離!又,這裡,如來阿羅漢遍正覺者明行具足者善逝世間知者應該被調御人的無上調御者天-人們的大師佛陀、世尊在世間出現,他以證智自作證後,告知這個包括天、魔、梵的世間;包括沙門婆羅門,包括天-人的世代,他教導開頭是善的、中間是善的、結尾是善的;有意義的有文字的法,他說明完全圓滿、遍純淨的梵行
  屋主,或屋主之子,或在某個族姓中再生者聽聞那個法。他聽聞那個法後在如來處得到信,具備那個信之得到的他像這樣深慮:『居家生活是障礙,是塵垢之路;出家是露地,以居住的家,這是不容易行一向圓滿、一向清淨的磨亮海螺的梵行,讓我剃除髮鬚、裹上袈裟衣後,從在家出家成為無家者。』
  他過些時候捨棄(捨斷)少的財富聚集,或捨棄大的財富聚集後;捨棄少的親屬圈,或捨棄大的親屬圈後,剃除髮鬚、裹上袈裟衣後,從在家出家成為無家者。
  成為這樣出家者的他具備比丘的生活規定:捨斷殺生後,是離殺生者,住於放下棍棒的、放下刀的、有羞恥的、來到同情的、對一切活的生命類有憐愍的
  捨斷未被給與的拿取後,是離未被給與的拿取者、給予而取者、施與物的期待者,以不盜取、以自己成為乾淨的而住。
  捨斷非梵行後,是梵行者、行遠離者、戒絕婬欲俗法者。
  捨斷妄語後,是離妄語者、說真實者、隨從真實者、可靠者、可信賴者、對世間不詐欺者。捨斷離間語後,是離離間語者:從這裡聽聞後,不是為了這些的分裂在那裡說者,或從那裡聽聞後,不是為了那些的分裂在這裡說者,像這樣,是分裂的調解者,或和睦的隨給與者、樂於和合者、愛好和合者、喜歡和合者、作和合言語之說者。
  捨斷粗惡語後,他是離粗惡語者,凡那個柔和的、悅耳的、可愛的、動心的、優雅的、眾人合意的、眾人可意的言語,是像這樣言語之說者。
  捨斷雜穢語後,是離雜穢語者:適當時機之說者、事實之說者、有益之說者、如法之說者、如律之說者、有價值(有貯藏)的言語之說者:在適當時機的、有理由的、有節制的、伴隨利益的。
  他是離破壞種子類、草木類者,是晚上停止、戒絕非時食的一日一食者,是離跳舞、歌曲、音樂、看戲者,是離花環、香料、香膏之持用與莊嚴、裝飾狀態者,是離高床、大床者,是離領受金銀者,是離領受生穀者,是離領受生肉者,是離領受女子、少女者,是離領受男奴僕、女奴僕者,是離領受山羊與羊者,是離領受雞與豬者,是離領受象、牛、馬、騾馬者,是離領受田與地者,是離從事差使、遣使者,是離買賣者,是離在秤重上欺瞞、偽造貨幣、度量欺詐者,是離賄賂、欺瞞、詐欺、不實者,是離割截、殺害、捕縛、搶奪、掠奪、暴力者。
  他是知足者:以衣服保護身體、以施食保護肚子,他不論往何處出發,只拿[這些]後出發。猶如有翅膀的鳥不論往何處飛,僅自己翅膀的負荷飛。同樣的,比丘是知足者:以衣服保護身體、以施食保護肚子,他不論往何處出發,只拿[這些]後出發。他具備這個聖戒蘊,感受自身內無過失的安樂。
  他以眼見色後,不成為相的執取者、細相的執取者,因那個理由,貪婪、憂諸惡不善法會流入那位住於眼根不自制者。他走向為了那個的自制,守護眼根,在眼根上來到自制;以耳聽聲音後……以鼻聞氣味後……以舌嚐味道後……以身觸所觸後……以意識知法後,不成為相的執取者、細相的執取者,因那個理由,貪婪、憂諸惡不善法會流入那位住於意根不自制者。他走向為了那個的自制,保護意根,在意根上來到自制。他具備這個聖根自制,感受自身內不受害的安樂
  他在前進後退時是正知的行為者;在前視環視時是正知的行為者;在[肢體]屈伸時是正知的行為者;在大衣、鉢、衣服的受持時是正知的行為者;在飲、食、嚼、嚐時是正知的行為者;在大小便動作時是正知的行為者;在行、住、坐、臥、清醒、語、默狀態時是正知的行為者。
  他具備這個聖戒蘊、(具備這個聖知足、)具備這個聖根自制、具備這個聖念與正知,親近遠離(獨居)的臥坐處:林野、樹下、山岳、洞窟、山洞、墓地、森林、露地、稻草堆。他到林野,或樹下,或空屋,坐下,盤腿、定置端直的身體、建立面前的念後,他捨斷世間中的貪婪,以離貪婪心而住,使心從貪婪淨化。捨斷惡意瞋怒後,住於無瞋害心的、對一切活的生命類有憐愍的,使心從惡意瞋怒淨化。捨斷惛沈睡眠後,住於離惛沈睡眠的、有光明想的、具念的、正知的,使心從惛沈睡眠淨化。捨斷掉舉後悔後,住於不掉舉的、內心寂靜的,使心從掉舉後悔淨化。捨斷疑惑後,住於度脫疑惑的、在諸善法上無疑的,使心從疑惑淨化。
  他捨斷這些心的隨雜染慧的減弱的五蓋後,就從離諸欲後,從離諸不善法後,進入後住於有尋、有伺離而生喜、樂的初禪,優波離!你怎麼想它:這個住處比先前的住處是更優勝的、更妙勝的,不是嗎?」「是的,大德!」
  「優波離!又,在自己中看見這個法的我的弟子們受用林野、荒林、邊地臥坐處,但只那種程度未住於到達自己利益的。
  再者,優波離!比丘從尋與伺的平息……(中略)進入後住於……第二禪,優波離!你怎麼想它:這個住處比先前的住處是更優勝的、更妙勝的,不是嗎?」「是的,大德!」
  「優波離!又,在自己中看見這個法的我的弟子們受用林野、荒林、邊地臥坐處,但只那種程度未住於到達自己利益的。
  再者,優波離!比丘從喜的褪去、住於平靜……(中略)進入後住於……的第三禪,優波離!你怎麼想它:這個住處比先前的住處是更優勝的、更妙勝的,不是嗎?」「是的,大德!」
  「優波離!又,在自己中看見這個法的我的弟子們受用林野、荒林、邊地臥坐處,但只那種程度未住於到達自己利益的。
  再者,優波離!比丘從樂的捨斷與苦的捨斷……(中略)第四禪……(中略)。
  再者,優波離!比丘從一切色想的超越,從有對想的滅沒,從不作意種種想[而知]:『虛空是無邊的』,進入後住於虛空無邊處,優波離!你怎麼想它:這個住處比先前的住處是更優勝的、更妙勝的,不是嗎?」「是的,大德!」
  「優波離!又,在自己中看見這個法的我的弟子們受用林野、荒林、邊地臥坐處,但只那種程度未住於到達自己利益的。
  再者,優波離!比丘超越一切虛空無邊處後[而知]:『識是無邊的』,進入後住於識無邊處……(中略)。
  超越一切識無邊處後[而知]:『什麼都沒有』,進入後住於無所有處……(中略)。
  超越一切無所有處後[而知]:『這是寂靜的;這是勝妙的。』進入後住於非想非非想處,優波離!你怎麼想它:這個住處比先前的住處是更優勝的、更妙勝的,不是嗎?」「是的,大德!」
  「優波離!又,在自己中看見這個法的我的弟子們受用林野、荒林、邊地臥坐處,但只那種程度未住於到達自己利益的。
  再者,優波離!比丘超越一切非想非非想處後,進入後住於想受滅,且以慧看見後,他的諸被遍滅盡,優波離!你怎麼想它:這個住處比先前的住處是更優勝的、更妙勝的,不是嗎?」 「是的,大德!」
  「優波離!又,在自己中看見這個法的我的弟子們受用林野、荒林、邊地臥坐處,且住於到達自己利益的。 來吧,優波離!請你住在僧團中,當你住在僧團中時,將有安樂。」
AN.10.99/ 9. Upālisuttaṃ
   99. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca– “icchāmahaṃ, bhante, araññavanapatthāni pantāni senāsanāni paṭisevitun”ti.
   “Durabhisambhavāni hi kho, upāli, araññavanapatthāni pantāni senāsanāni. Dukkaraṃ pavivekaṃ durabhiramaṃ. Ekatte haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno. Yo kho, upāli, evaṃ vadeyya– ‘ahaṃ samādhiṃ alabhamāno araññavanapatthāni pantāni senāsanāni paṭisevissāmī’ti, tassetaṃ pāṭikaṅkhaṃ– ‘saṃsīdissati vā uplavissati vā’ti.
   “Seyyathāpi, upāli, mahā-udakarahado. Atha āgaccheyya hatthināgo sattaratano vā aḍḍhaṭṭharatano vā. Tassa evamassa– ‘yaṃnūnāhaṃ imaṃ udakarahadaṃ ogāhetvā kaṇṇasaṃdhovikampi khiḍḍaṃ kīḷeyyaṃ piṭṭhisaṃdhovikampi khiḍḍaṃ kīḷeyyaṃ. Kaṇṇasaṃdhovikampi khiḍḍaṃ kīḷitvā piṭṭhisaṃdhovikampi khiḍḍaṃ kīḷitvā nhatvā ca pivitvā ca paccuttaritvā yena kāmaṃ pakkameyyan’ti. So taṃ udakarahadaṃ ogāhetvā kaṇṇasaṃdhovikampi khiḍḍaṃ kīḷeyya piṭṭhisaṃdhovikampi khiḍḍaṃ kīḷeyya; kaṇṇasaṃdhovikampi khiḍḍaṃ kīḷitvā piṭṭhisaṃdhovikampi khiḍḍaṃ kīḷitvā nhatvā ca pivitvā ca paccuttaritvā yena kāmaṃ pakkameyya. Taṃ kissa hetu? Mahā, upāli, attabhāvo gambhīre gādhaṃ vindati.
   “Atha āgaccheyya saso vā biḷāro vā. Tassa evamassa – ‘ko cāhaṃ, ko ca hatthināgo! Yaṃnūnāhaṃ imaṃ udakarahadaṃ ogāhetvā kaṇṇasaṃdhovikampi khiḍḍaṃ kīḷeyyaṃ piṭṭhisaṃdhovikampi khiḍḍaṃ kīḷeyyaṃ kaṇṇasaṃdhovikampi khiḍḍaṃ kīḷitvā piṭṭhisaṃdhovikampi khiḍḍaṃ kīḷitvā nhatvā ca pivitvā ca paccuttaritvā yena kāmaṃ pakkameyyan’ti. So taṃ udakarahadaṃ sahasā appaṭisaṅkhā pakkhandeyya. Tassetaṃ pāṭikaṅkhaṃ– ‘saṃsīdissati vā uplavissati vā’ti Taṃ kissa hetu? Paritto, upāli, attabhāvo gambhīre gādhaṃ na vindati. Evamevaṃ kho, upāli, yo evaṃ vadeyya – ‘ahaṃ samādhiṃ alabhamāno araññavanapatthāni pantāni senāsanāni paṭisevissāmī’ti, tassetaṃ pāṭikaṅkhaṃ– ‘saṃsīdissati vā uplavissati vā’ti.
   “Seyyathāpi, upāli, daharo kumāro mando uttānaseyyako sakena muttakarīsena kīḷati. Taṃ kiṃ maññasi, upāli, nanvāyaṃ kevalā paripūrā bālakhiḍḍā”ti? “Evaṃ, bhante”.
   “Sa kho so, upāli, kumāro aparena samayena vuddhimanvāya indriyānaṃ paripākamanvāya yāni kānici kumārakānaṃ kīḷāpanakāni bhavanti, seyyathidaṃ– vaṅkakaṃ ghaṭikaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ, tehi kīḷati. Taṃ kiṃ maññasi, upāli, nanvāyaṃ khiḍḍā purimāya khiḍḍāya abhikkantatarā ca paṇītatarā cā”ti? “Evaṃ, bhante”.
   “Sa kho so, upāli, kumāro aparena samayena vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi… ghānaviññeyyehi gandhehi… jivhāviññeyyehi rasehi… kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Taṃ kiṃ maññasi, upāli, nanvāyaṃ khiḍḍā purimāhi khiḍḍāhi abhikkantatarā ca paṇītatarā cā”ti? “Evaṃ, bhante”.
   “Idha kho pana vo, upāli, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
   “Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati– ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ti.
   “So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
   “So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
   “Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī; athenena sucibhūtena attanā viharati.
   “Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā.
   “Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa.
   “Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī; samaggakaraṇiṃ vācaṃ bhāsitā hoti.
   “Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.
   “Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
   “So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato, virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti, mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti, uccāsayanamahāsayanā paṭivirato hoti jātarūparajatapaṭiggahaṇā paṭivirato hoti, āmakadhaññapaṭiggahaṇā paṭivirato hoti, āmakamaṃsapaṭiggahaṇā paṭivirato hoti, itthikumārikapaṭiggahaṇā paṭivirato hoti, dāsidāsapaṭiggahaṇā paṭivirato hoti, ajeḷakapaṭiggahaṇā paṭivirato hoti, kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti, hatthigavassavaḷavapaṭiggahaṇā paṭivirato hoti, khettavatthupaṭiggahaṇā paṭivirato hoti, dūteyyapahiṇagamanānuyogā paṭivirato hoti, kayavikkayā paṭivirato hoti, tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti ukkoṭanavañcananikatisāciyogā paṭivirato hoti, chedanavadhabandhanaviparāmosa-ālopasahasākārā paṭivirato hoti.
   “So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati, seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti. Evamevaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.
   “So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
   “So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
   “So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññe samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
   “So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.
   “So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Taṃ kiṃ maññasi, upāli, ‘nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā’”ti? “Evaṃ, bhante”.
   “Imampi kho, upāli, mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, no ca kho tāva anuppattasadatthā viharanti.
   “Puna caparaṃ, upāli, bhikkhu vitakkavicārānaṃ vūpasamā …pe… dutiyaṃ jhānaṃ upasampajja viharati. Taṃ kiṃ maññasi, upāli, ‘nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā’”ti? “Evaṃ, bhante”.
   “Imampi kho, upāli, mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, no ca kho tāva anuppattasadatthā viharanti.
   “Puna caparaṃ, upāli, bhikkhu pītiyā ca virāgā …pe… tatiyaṃ jhānaṃ upasampajja viharati. Taṃ kiṃ maññasi, upāli, ‘nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā’”ti? “Evaṃ, bhante”.
   “Imampi kho, upāli, mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, no ca kho tāva anuppattasadatthā viharanti
   “Puna caparaṃ, upāli, bhikkhu sukhassa ca pahānā …pe… catutthaṃ jhānaṃ …pe….
   Puna caparaṃ, upāli, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Taṃ kiṃ maññasi, upāli, ‘nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā’”ti? “Evaṃ, bhante”.
   “Imampi kho, upāli, mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, no ca kho tāva anuppattasadatthā viharanti.
   “Puna caparaṃ, upāli, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati …pe….
   “Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati …pe….
   “Sabbaso ākiñcaññāyatanaṃ samatikkamma ‘santametaṃ paṇītametan’ti nevasaññānāsaññāyatanaṃ upasampajja viharati. Taṃ kiṃ maññasi, upāli, ‘nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā’”ti? “Evaṃ, bhante”.
   “Imampi kho, upāli, mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti no ca kho tāva anuppattasadatthā viharanti.
   “Puna caparaṃ, upāli, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati; paññāya cassa disvā āsavā parikkhīṇā honti. Taṃ kiṃ maññasi, upāli, ‘nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā’”ti? “Evaṃ, bhante”.
   “Imampi kho, upāli, mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, anuppattasadatthā ca viharanti. Iṅgha tvaṃ, upāli, saṅghe viharāhi. Saṅghe te viharato phāsu bhavissatī”ti. Navamaṃ.
漢巴經文比對(莊春江作):