經號:   
   (AN.10.65 更新)
增支部10集65經/樂經第一(莊春江譯)
  有一次,尊者舍利弗住在摩揭陀那拉迦村落。那時,遊行者沙曼達葛泥去見尊者舍利弗。抵達後,與尊者舍利弗一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的遊行者沙曼達葛泥對尊者舍利弗說這個:
  「舍利弗道友!什麼是樂?什麼是苦呢?」「道友!再生(生出)是苦,不再生是樂,道友!在存在再生時,這個苦能被預期:冷、熱、飢、渴、糞、尿、火觸、棍棒觸、刀觸,親族及朋友集合、聚集後激怒。道友!在存在再生時,這個苦能被預期。道友!在存在不再生時,這個樂能被預期:無冷、無熱、無飢、無渴、無糞、無尿、無火觸、無棍棒觸、無刀觸,親族及朋友集合、聚集後不激怒。道友!在存在不再生時,這個樂能被預期。」
AN.10.65/ 5. Paṭhamasukhasuttaṃ
   65. Ekaṃ samayaṃ āyasmā sāriputto magadhesu viharati nālakagāmake. Atha kho sāmaṇḍakāni paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sāmaṇḍakāni paribbājako āyasmantaṃ sāriputtaṃ etadavoca–
   “Kiṃ nu kho, āvuso sāriputta, sukhaṃ, kiṃ dukkhan”ti? “Abhinibbatti kho, āvuso dukkhā, anabhinibbatti sukhā. Abhinibbattiyā, āvuso, sati idaṃ dukkhaṃ pāṭikaṅkhaṃ– sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo aggisamphasso daṇḍasamphasso satthasamphasso ñātīpi mittāpi saṅgamma samāgamma rosenti. Abhinibbattiyā, āvuso, sati idaṃ dukkhaṃ pāṭikaṅkhaṃ. Anabhinibbattiyā, āvuso, sati idaṃ sukhaṃ pāṭikaṅkhaṃ– na sītaṃ na uṇhaṃ na jighacchā na pipāsā na uccāro na passāvo na aggisamphasso na daṇḍasamphasso na satthasamphasso ñātīpi mittāpi saṅgamma samāgamma na rosenti. Anabhinibbattiyā, āvuso, sati idaṃ sukhaṃ pāṭikaṅkhan”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):