經號:   
   (AN.10.63 更新)
增支部10集63經/到達究竟者經(莊春江譯)
  「比丘們!凡任何在我處到達究竟者,他們全部是見具足者,在那些見具足者中,五者在這裡有究竟,五者在這裡離開後有究竟。哪五者在這裡有究竟?最多七次者、家家一種子者一來者、當生阿羅漢者,這五者在這裡有究竟。哪五者在這裡離開後有究竟?中般涅槃者生般涅槃者無行般涅槃者有行般涅槃者上流到阿迦膩吒者,這五者在這裡離開後有究竟。比丘們!凡任何在我處到達究竟者,他們全部是見具足者,在那些見具足者中,五者在這裡有究竟,五者在這裡離開後有究竟。」
AN.10.63/ 3. Niṭṭhaṅgatasuttaṃ
   63. “Ye keci, bhikkhave, mayi niṭṭhaṃ gatā sabbe te diṭṭhisampannā. Tesaṃ diṭṭhisampannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā. Katamesaṃ pañcannaṃ idha niṭṭhā? Sattakkhattuparamassa kolaṃkolassa, ekabījissa, sakadāgāmissa, yo ca diṭṭheva dhamme arahā– imesaṃ pañcannaṃ idha niṭṭhā. Katamesaṃ pañcannaṃ idha vihāya niṭṭhā? Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṃsotassa akaniṭṭhagāmino– imesaṃ pañcannaṃ idha vihāya niṭṭhā. Ye keci, bhikkhave, mayi niṭṭhaṃ gatā, sabbe te diṭṭhisampannā. Tesaṃ diṭṭhisampannānaṃ imesaṃ pañcannaṃ idha niṭṭhā, imesaṃ pañcannaṃ idha vihāya niṭṭhā”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):
  「究竟」(niṭṭhaṃ),菩提比丘長老英譯為「確定;無疑」(certainty)。按:《滿足希求》以「無異議者」(nibbematikā)解說,以「在這個世間般涅槃者」(imasmiṃyeva loke parinibbānaṃ)解說下一句的「在這裡究竟」(idha niṭṭhā)。長老解說,mayi niṭṭhaṃ gatā為一成語,意思是對佛陀不壞淨者,為初果者(以上)的標識。