AN.10.63/ 3. Niṭṭhaṅgatasuttaṃ
63. “Ye keci, bhikkhave, mayi niṭṭhaṃ gatā sabbe te diṭṭhisampannā. Tesaṃ diṭṭhisampannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā. Katamesaṃ pañcannaṃ idha niṭṭhā? Sattakkhattuparamassa kolaṃkolassa, ekabījissa, sakadāgāmissa, yo ca diṭṭheva dhamme arahā– imesaṃ pañcannaṃ idha niṭṭhā. Katamesaṃ pañcannaṃ idha vihāya niṭṭhā? Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṃsotassa akaniṭṭhagāmino– imesaṃ pañcannaṃ idha vihāya niṭṭhā. Ye keci, bhikkhave, mayi niṭṭhaṃ gatā, sabbe te diṭṭhisampannā. Tesaṃ diṭṭhisampannānaṃ imesaṃ pañcannaṃ idha niṭṭhā, imesaṃ pañcannaṃ idha vihāya niṭṭhā”ti. Tatiyaṃ.