經號:   
   (AN.10.55 更新)
增支部10集55經/退失經(莊春江譯)[MA.96]
  在那裡,尊者舍利弗召喚比丘們:「比丘學友們!」「學友!」那些比丘回答尊者舍利弗。尊者舍利弗說這個:
  「學友們!被稱為『退失法之人,退失法之人。』學友們!被稱為『不退失法之人,不退失法之人。』學友們!什麼情形退失法之人被世尊說呢?還有,什麼情形不退失法之人被世尊說?」「學友!我們從遠處來到尊者舍利弗的面前,也為了能了知這個所說的義理,就請尊者舍利弗說明這個所說的義理,那就好了!聽聞尊者舍利弗的[教說]後,比丘們將會憶持。」「學友們!那樣的話,你們要聽!你們要好好作意!我將說。」「是的,學友!」那些比丘回答尊者舍利弗。尊者舍利弗說這個:
  「學友們!什麼情形退失法之人被世尊說呢?學友們!比丘不聽聞未聽聞的法,同時他聽聞的諸法走入忘失,以及凡他以前的諸法:被心以前{未}接觸的,他的那些不出現,同時不了知未了知的,學友們!這個情形退失法之人被世尊說。
  學友們!還有,什麼情形不退失法之人被世尊說?學友們!比丘聽聞未聽聞的法,同時他聽聞的諸法不走入忘失,以及凡他以前的諸法:被心以前接觸的,他的那些出現,同時了知未了知的[≃AN.6.51],學友們!這個情形不退失法之人被世尊說。
  學友們!如果比丘不是他心法門的熟練者,那時:『我將成為自心法門的熟練者。』學友們!應該被你們這麼學。
  學友們!而怎樣比丘是自心法門的熟練者?學友們!猶如年輕年少的、喜好裝飾之類的女子或男子,當在鏡中,或在遍淨、潔淨、清澈的水鉢中省察自己的面相時,在那裡,如果看見塵垢或污穢,就為了他的塵垢或污穢的捨斷努力。在那裡,如果沒看見塵垢或污穢,以那個,就成為悅意的、意向圓滿的:『確實是我的利得,確實是我的遍純淨的。』[MN.15]同樣的,學友們!比丘的省察在諸善法上是多助益的:『我多住於無貪婪的嗎?我的這個法存在,或者否呢?我多住於無瞋害心的嗎?我的這個法存在,或者否呢?我多住於離惛沈睡眠的嗎?我的這個法存在,或者否呢?我多住於無掉舉的嗎?我的這個法存在,或者否呢?我多住於度脫疑的嗎?我的這個法存在,或者否呢?我多住於不易憤怒的嗎?我的這個法存在,或者否呢?我多住於心不被污染的嗎?我的這個法存在,或者否呢?我是內在法欣悅的得到者嗎?我的這個法存在,或者否呢?我是內心止的得到者嗎?我的這個法存在,或者否呢?我是觀法增上慧的得到者嗎?我的這個法存在,或者否呢?』
  學友們!又,如果當比丘省察時,在自己上都沒看見全部這些善法,學友們!以那個,就為了全部這些善法的得到,極度的意欲、精進、勇猛、努力、不畏縮、念、正知應該被比丘做。學友們!猶如衣服已被燒,或頭已被燒,就為了使他的衣服或頭的熄滅,極度的意欲、精進、勇猛、努力、不畏縮、念、正知應該被做。同樣的,學友們!以那個,就為了全部善法的得到,極度的意欲、精進、勇猛、努力、不畏縮、念、正知應該被比丘做。
  學友們!但如果當比丘省察時,在自己上看見一些善法,在自己上沒看見[另]一些善法,學友們!以那個,凡在自己上看見諸善法,在那些善法上住立後,凡在自己上沒看見諸善法,為了那些善法的得到,極度的意欲、精進、勇猛、努力、不畏縮、念、正知應該被比丘做。學友們!猶如衣服已被燒,或頭已被燒,就為了使他的衣服或頭的熄滅,極度的意欲、精進、勇猛、努力、不畏縮、念、正知應該被做。同樣的,學友們!以那個,凡在自己上看見諸善法,在那些善法上住立後,凡在自己上沒看見諸善法,為了那些善法的得到,極度的意欲、精進、勇猛、努力、不畏縮、念、正知應該被比丘做。
  學友們!又,如果當比丘省察時,在自己上都看見全部這些善法,學友們!以那個,就在全部那些善法上住立後,更進一步在諸的滅盡上努力應該被比丘做。」
AN.10.55/ 5. Parihānasuttaṃ
   55. Tatra kho āyasmā sāriputto bhikkhū āmantesi– “āvuso bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca–
   “‘Parihānadhammo puggalo, parihānadhammo puggalo’ti, āvuso, vuccati. ‘Aparihānadhammo puggalo, aparihānadhammo puggalo’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, parihānadhammo puggalo vutto bhagavatā, kittāvatā ca pana aparihānadhammo puggalo vutto bhagavatā”ti? “Dūratopi kho mayaṃ, āvuso, āgacchāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho Āyasmato sāriputtassa sutvā bhikkhū dhāressantī”ti.
   “Tenahāvuso suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evamāvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca–
   “Kittāvatā nu kho, āvuso, parihānadhammo puggalo vutto bhagavatā? Idhāvuso, bhikkhu assutañceva dhammaṃ na suṇāti, sutā cassa dhammā sammosaṃ gacchanti, ye cassa dhammā pubbe cetaso asamphuṭṭhapubbā te cassa na samudācaranti, aviññātañceva na vijānāti. Ettāvatā kho, āvuso, parihānadhammo puggalo vutto bhagavatā.
   “Kittāvatā ca panāvuso, aparihānadhammo puggalo vutto bhagavatā? Idhāvuso, bhikkhu assutañceva dhammaṃ suṇāti, sutā cassa dhammā na sammosaṃ gacchanti, ye cassa dhammā pubbe cetaso asamphuṭṭhapubbā te cassa samudācaranti, aviññātañceva vijānāti. Ettāvatā kho, āvuso, aparihānadhammo puggalo vutto bhagavatā.
   “No ce, āvuso, bhikkhu paracittapariyāyakusalo hoti, atha ‘sacittapariyāyakusalo bhavissāmī’ti– evañhi vo, āvuso, sikkhitabbaṃ.
   “Kathañcāvuso, bhikkhu sacittapariyāyakusalo hoti? Seyyathāpi, āvuso, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā, tenevattamano hoti paripuṇṇasaṅkappo ‘lābhā vata me, parisuddhaṃ vata me’ti. Evameva kho, āvuso, bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu– ‘anabhijjhālu nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo udāhu no, abyāpannacitto nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo udāhu no, vigatathinamiddho nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo udāhu no, anuddhato nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo udāhu no, tiṇṇavicikiccho nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo udāhu no, akkodhano nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo udāhu no, asaṃkiliṭṭhacitto nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo udāhu no, lābhī nu khomhi ajjhattaṃ dhammapāmojjassa, saṃvijjati nu kho me eso dhammo udāhu no, lābhī nu khomhi ajjhattaṃ cetosamathassa, saṃvijjati nu kho me eso dhammo udāhu no, lābhī nu khomhi adhipaññādhammavipassanāya, saṃvijjati nu kho me eso dhammo udāhu no’ti.
   “Sace pana, āvuso, bhikkhu paccavekkhamāno sabbepime kusale dhamme attani na samanupassati, tenāvuso, bhikkhunā sabbesaṃyeva imesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañc karaṇīyaṃ. Seyyathāpi, āvuso, ādittacelo vā ādittasīso vā. Tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañc kareyya. Evamevaṃ kho, āvuso, tena bhikkhunā sabbesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañc karaṇīyaṃ.
   “Sace panāvuso, bhikkhu paccavekkhamāno ekacce kusale dhamme attani samanupassati, ekacce kusale dhamme attani na samanupassati, tenāvuso, bhikkhunā ye kusale dhamme attani samanupassati tesu kusalesu dhammesu patiṭṭhāya, ye kusale dhamme attani na samanupassati tesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi, āvuso, ādittacelo vā ādittasīso vā. Tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya. Evamevaṃ kho, āvuso, tena bhikkhunā ye kusale dhamme attani samanupassati tesu kusalesu dhammesu patiṭṭhāya, ye kusale dhamme attani na samanupassati tesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.
   “Sace panāvuso, bhikkhu paccavekkhamāno sabbepime kusale dhamme attani samanupassati, tenāvuso, bhikkhunā sabbesveva imesu kusalesu dhammesu patiṭṭhāya uttari āsavānaṃ khayāya yogo karaṇīyo”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):
  「有法本所修行(MA.96)」,南傳作「以及凡他以前的諸法:被心以前接觸的」(ye cassa dhammā pubbe cetaso asamphuṭṭhapubbā),菩提比丘長老英譯為「他以前所熟悉的教導(教義)」(teachings with which he is already familiar)。
  「淨法衰退(MA.96)」,南傳作「退失法」(parihānadhammo),菩提比丘長老英譯為「屬於退步」(subject to decline)。