增支部10集54經/止經(莊春江譯)
「
比丘們!如果比丘不是他心法門的熟練者,那時:『我將是自心法門的熟練者。』比丘們!應該被你們這麼學。
比丘們!而怎樣比丘是自心法門的熟練者呢?比丘們!猶如年輕而喜歡裝飾的女子或男子,當在鏡中,或在遍淨、潔淨、清澈的水鉢中省察自己的面相時,在那裡,如果看見塵垢或污穢,他為塵垢或污穢的捨斷而努力。在那裡,如果沒看見塵垢或污穢,因為那樣,他成為悅意的、
意向圓滿的:『確實是我的利得,確實是我的遍純淨的。』同樣的,比丘們!比丘的觀察在善法上是非常有用的:『我是
內心止的得到者嗎?非內心的止之得到者嗎?我是
觀法增上慧的得到者嗎?非觀法增上慧的得到者嗎?』
比丘們!如果比丘觀察時,這麼知道:『我是內心的止之得到者,非觀法增上慧的得到者。』比丘們!因為那樣,比丘在內心的止上住立後,應該對觀法增上慧作努力,則過些時候他就是內心的止之得到者與觀法增上慧的得到者。
比丘們!如果比丘觀察時,這麼知道:『我是觀法增上慧的得到者,非內心的止之得到者。』比丘們!因為那樣,比丘在觀法增上慧上住立後,應該對內心的止作努力,則過些時候他就是觀法增上慧的得到者與內心的止之得到者。
比丘們!如果比丘觀察時,這麼知道:『我不是內心的止之得到者、觀法增上慧的得到者。』比丘們!因為那樣,比丘就應該為那些善法的獲得作
極度的意欲、精進、勇猛、努力、不畏縮、念、正知。比丘們!猶如衣服已被燒,
或頭已被燒,就應該為那衣服或頭的熄滅作極度的意欲、精進、勇猛、努力、不畏縮、念、正知。同樣的,比丘們!因為那樣,比丘就應該為那些善法的獲得作極度的意欲、精進、勇猛、努力、不畏縮、念、正知,則過些時候他就是內心的止之得到者與觀法增上慧的得到者。
比丘們!如果比丘觀察時,這麼知道:『我是觀法增上慧的得到者、內心的止之得到者。』比丘們!因為那樣,比丘就在那些善法上住立後,更應該為諸漏的滅盡作努力。
比丘們!我以二種說衣服:應該使用、不應該使用。比丘們!我以二種說
施食:應該使用、不應該使用。比丘們!我以二種說住處:應該使用、不應該使用。比丘們!我以二種說村落、城鎮:應該住、不應該住。比丘們!我以二種說地方、地區:應該住、不應該住。比丘們!我以二種說人:
應該交往、不應該交往。
而,『比丘們!我以二種說衣服:應該使用、不應該使用。』而像這樣這個被說,
緣於什麼這個被說呢?在這裡,如果知道衣服:『當使用這衣服時,我的惡諸不善法增加,諸善法衰退。』這樣子的衣服不應該使用。在這裡,如果知道衣服:『當使用這衣服時,我的惡諸不善法衰退,諸善法增加。』這樣子的衣服應該使用。『比丘們!我以二種說衣服:應該使用、不應該使用。』像這樣,凡那個被說,這是緣於這個被說。
而,『比丘們!我以二種說施食:應該使用、不應該使用。』而像這樣這個被說,緣於什麼這個被說呢?在這裡,如果知道施食:『當使用這施食時,我的惡諸不善法增加,諸善法衰退。』這樣子的施食不應該使用。在這裡,如果知道施食:『當使用這施食時,我的惡諸不善法衰退,諸善法增加。』這樣子的施食應該使用。『比丘們!我以二種說施食:應該使用、不應該使用。』像這樣,凡那個被說,這是緣於這個被說。
而,『比丘們!我以二種說住處:應該使用、不應該使用。』而像這樣這個被說,緣於什麼這個被說呢?在這裡,如果知道住處:『當使用這住處時,我的惡諸不善法增加,諸善法衰退。』這樣子的住處不應該使用。在這裡,如果知道住處:『當使用這住處時,我的惡諸不善法衰退,諸善法增加。』這樣子的住處應該使用。『比丘們!我以二種說住處:應該使用、不應該使用。』像這樣,凡那個被說,這是緣於這個被說。
而,『比丘們!我以二種說村落、城鎮:應該住、不應該住。』而像這樣這個被說,緣於什麼這個被說呢?在這裡,如果知道村落、城鎮:『當住這村落、城鎮時,我的惡諸不善法增加,諸善法衰退。』這樣子的村落、城鎮不應該住。在這裡,如果知道村落、城鎮:『當住這村落、城鎮時,我的惡諸不善法衰退,諸善法增加。』這樣子的村落、城鎮應該住。『比丘們!我以二種說村落、城鎮:應該住、不應該住。』像這樣,凡那個被說,這是緣於這個被說。
比丘們!而當像這樣說:『比丘們!我以二種說人:應該交往、不應該交往。』而像這樣這個被說,緣於什麼這個被說呢?在這裡,如果知道人:『當交往這個人時,我的惡諸不善法增加,諸善法衰退。』這樣子的人不應該交往。在這裡,如果知道人:『當交往這個人時,我的惡諸不善法衰退,諸善法增加。』這樣子的人應該交往。『比丘們!我以二種說人:應該交往、不應該交往。』像這樣,凡那個被說,這是緣於這個被說。」
AN.10.54/ 4. Samathasuttaṃ
54. “No ce, bhikkhave, bhikkhu paracittapariyāyakusalo hoti, atha ‘sacittapariyāyakusalo bhavissāmī’ti– evañhi vo, bhikkhave, sikkhitabbaṃ.
“Kathañca, bhikkhave, bhikkhu sacittapariyāyakusalo hoti? Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā, tenevattamano hoti paripuṇṇasaṅkappo– ‘lābhā vata me, parisuddhaṃ vata me’ti. Evamevaṃ kho, bhikkhave, bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu– ‘lābhī nu khomhi ajjhattaṃ cetosamathassa, na nu khomhi lābhī ajjhattaṃ cetosamathassa, lābhī nu khomhi adhipaññādhammavipassanāya, na nu khomhi lābhī adhipaññādhammavipassanāyā’ti.
“Sace, bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti– ‘lābhīmhi ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāyā’ti, tena, bhikkhave, bhikkhunā ajjhattaṃ cetosamathe patiṭṭhāya adhipaññādhammavipassanāya yogo karaṇīyo. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
“Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti – ‘lābhīmhi adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassā’ti, tena, bhikkhave bhikkhunā adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo. So aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa.
“Sace, pana, bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti – ‘na lābhī ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāyā’ti, tena, bhikkhave, bhikkhunā tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi, bhikkhave, ādittacelo vā ādittasīso vā. Tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya. Evamevaṃ kho, bhikkhave, tena bhikkhunā tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
“Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti – ‘lābhīmhi ajjhattaṃ cetosamathassa, lābhī adhipaññādhammavipassanāyā’ti, tena, bhikkhave, bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttari āsavānaṃ khayāya yogo karaṇīyo.
“Cīvarampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampi. Piṇḍapātampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampi. Senāsanampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampi. Gāmanigamampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampi. Janapadapadesampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampi. Puggalampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampi.
“‘Cīvarampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā cīvaraṃ– ‘idaṃ kho me cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpaṃ cīvaraṃ na sevitabbaṃ. Tattha yaṃ jaññā cīvaraṃ– ‘idaṃ kho me cīvaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpaṃ cīvaraṃ sevitabbaṃ. ‘Cīvarampāhaṃ, bhikkhave, duvidhena vadāmi – sevitabbampi asevitabbampī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
“‘Piṇḍapātampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā piṇḍapātaṃ– ‘imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpo piṇḍapāto na sevitabbo. Tattha yaṃ jaññā piṇḍapātaṃ– ‘imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpo piṇḍapāto sevitabbo. ‘Piṇḍapātampāhaṃ, bhikkhave, duvidhena vadāmi – sevitabbampi asevitabbampī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
“‘Senāsanampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā senāsanaṃ– ‘idaṃ kho me senāsanaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpaṃ senāsanaṃ na sevitabbaṃ. Tattha yaṃ jaññā senāsanaṃ– ‘idaṃ kho me senāsanaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpaṃ senāsanaṃ sevitabbaṃ. ‘Senāsanampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
“‘Gāmanigamampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā gāmanigamaṃ– ‘imaṃ kho me gāmanigamaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti evarūpo gāmanigamo na sevitabbo. Tattha yaṃ jaññā gāmanigamaṃ– ‘imaṃ kho me gāmanigamaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpo gāmanigamo sevitabbo ‘Gāmanigamampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
“‘Janapadapadesampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā janapadapadesaṃ– ‘imaṃ kho me janapadapadesaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpo janapadapadeso na sevitabbo. Tattha yaṃ jaññā janapadapadesaṃ– ‘imaṃ kho me janapadapadesaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpo janapadapadeso sevitabbo. ‘Janapadapadesampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
“‘Puggalampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā puggalaṃ– ‘imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpo puggalo na sevitabbo. Tattha yaṃ jaññā puggalaṃ– ‘imaṃ kho me puggalaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpo puggalo sevitabbo ‘Puggalampāhaṃ, bhikkhave, duvidhena vadāmi– sevitabbampi asevitabbampī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttan”ti. Catutthaṃ.