增支部10集45經/國王後宮進入經(莊春江譯)[AA.46.6]
「
比丘們!有這十個在國王後宮進入上的
過患,哪十個?比丘們!這裡,國王與皇后坐在一起,在那裡,比丘進入,皇后看見比丘後顯露微笑,或比丘看見皇后後顯露微笑,在那裡,國王這麼想:『確實有他們已做的,或將做。』比丘們!這是第一個在國王後宮進入上的過患。
再者,比丘們!許多工作的、許多應該被做的國王與某位女子性交後,不記得,她因此懷孕(拿起胎),在那裡,國王這麼想:『這裡,其他任何人不進入,除了出家人外。這會是出家人的行為嗎?』比丘們!這是第二個在國王後宮進入上的過患。
再者,比丘們!在國王後宮中某個寶物遺失,在那裡,國王這麼想:『這裡,其他任何人不進入,除了出家人外。這會是出家人的行為嗎?』比丘們!這是第三個在國王後宮進入上的過患。
再者,比丘們!在國王後宮中諸秘密事從內部外洩(在外部走到混合),在那裡,國王這麼想:『這裡,其他任何人不進入,除了出家人外。這會是出家人的行為嗎?』比丘們!這是第四個在國王後宮進入上的過患。
再者,比丘們!在國王後宮中父親
欲求兒子,或兒子欲求父親,他們這麼想:『這裡,其他任何人不進入,除了出家人外。這會是出家人的行為嗎?』比丘們!這是第五個在國王後宮進入上的過患。
再者,比丘們!國王安排低地位者在高位處,凡對那個不合意者,他們這麼想:『國王與出家人交際,會是出家人的行為嗎?』比丘們!這是第六個在國王後宮進入上的過患。
再者,比丘們!國王安排高位者在低位處,凡對那個不合意者,他們這麼想:『國王與出家人交際,會是出家人的行為嗎?』比丘們!這是第七個在國王後宮進入上的過患。
再者,比丘們!國王使軍隊在不適當時間離開,凡對那個不合意者,他們這麼想:『國王與出家人交際,會是出家人的行為嗎?』比丘們!這是第八個在國王後宮進入上的過患。
再者,比丘們!國王使軍隊在適當時間離開後,道路途中召回(使折返),凡對那個不合意者,他們這麼想:『國王與出家人交際,這會是出家人的行為嗎?』比丘們!這是第九個在國王後宮進入上的過患。
再者,比丘們!在國王後宮中有象的雜踏、馬的雜踏、車的雜踏、諸能被染的色-聲-氣味-味道-
所觸:凡諸對出家人不適當的,比丘們!這是第十個在國王後宮進入上的過患。比丘們!這是十個在國王後宮進入上的過患。」
AN.10.45/ 5. Rājantepurappavesanasuttaṃ
45. “Dasayime bhikkhave, ādīnavā rājantepurappavesane. Katame dasa? Idha, bhikkhave, rājā mahesiyā saddhiṃ nisinno hoti. Tatra bhikkhu pavisati. Mahesī vā bhikkhuṃ disvā sitaṃ pātukaroti, bhikkhu vā mahesiṃ disvā sitaṃ pātukaroti. Tattha rañño evaṃ hoti– ‘addhā imesaṃ kataṃ vā karissanti vā’ti! Ayaṃ, bhikkhave, paṭhamo ādīnavo rājantepurappavesane.
“Puna caparaṃ, bhikkhave, rājā bahukicco bahukaraṇīyo aññataraṃ itthiṃ gantvā na sarati– ‘sā tena gabbhaṃ gaṇhāti’. Tattha rañño evaṃ hoti– ‘na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, dutiyo ādīnavo rājantepurappavesane.
“Puna caparaṃ, bhikkhave, rañño antepure aññataraṃ ratanaṃ nassati. Tattha rañño evaṃ hoti– ‘na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, tatiyo ādīnavo rājantepurappavesane.
“Puna caparaṃ, bhikkhave, rañño antepure abbhantarā guyhamantā bahiddhā sambhedaṃ gacchanti. Tattha rañño evaṃ hoti– ‘na kho idha añño koci pavisati, aññatra pabbajitena Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, catuttho ādīnavo rājantepurappavesane.
“Puna caparaṃ, bhikkhave, rañño antepure pitā vā puttaṃ pattheti putto vā pitaraṃ pattheti. Tesaṃ evaṃ hoti– ‘na kho idha añño koci pavisati, aññatra pabbajitena. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, pañcamo ādīnavo rājantepurappavesane.
“Puna caparaṃ, bhikkhave, rājā nīcaṭṭhāniyaṃ ucce ṭhāne ṭhapeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti– ‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, chaṭṭho ādīnavo rājantepurappavesane.
“Puna caparaṃ, bhikkhave, rājā uccaṭṭhāniyaṃ nīce ṭhāne ṭhapeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti– ‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, sattamo ādīnavo rājantepurappavesane.
“Puna caparaṃ, bhikkhave, rājā akāle senaṃ uyyojeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti– ‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, aṭṭhamo ādīnavo rājantepurappavesane.
“Puna caparaṃ, bhikkhave, rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti– ‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, navamo ādīnavo rājantepurappavesane.
“Puna caparaṃ, bhikkhave, rañño antepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ rajanīyāni rūpasaddagandharasaphoṭṭhabbāni, yāni na pabbajitassa sāruppāni. Ayaṃ, bhikkhave, dasamo ādīnavo rājantepurappavesane. Ime kho, bhikkhave, dasa ādīnavā rājantepurappavesane”ti. Pañcamaṃ.