經號:   
   (AN.10.43 更新)
增支部10集43經/諍論根經第二(莊春江譯)
  「大德!有多少諍論根呢?」「優波離!有十個諍論根,哪十個?優波離!這裡,比丘們解說無罪為『罪』,解說罪為『無罪』,解說重的罪為『輕的罪』,解說輕的罪為『重的罪』,解說粗的罪為『非粗的罪』,解說非粗的罪為『粗的罪』,解說有殘留的罪為『無殘留的罪』,解說無殘留的罪為『有殘留的罪』,解說有懺悔贖罪的罪為『無懺悔贖罪的罪』,解說無懺悔贖罪的罪為『有懺悔贖罪的罪』,優波離!這是十個諍論根。」
AN.10.43/ 3. Dutiyavivādamūlasuttaṃ
   43. “Kati nu kho, bhante, vivādamūlānī”ti? “Dasa kho, upāli, vivādamūlāni. Katamāni dasa? Idhupāli, bhikkhū anāpattiṃ āpattīti dīpenti, āpattiṃ anāpattīti dīpenti, lahukaṃ āpattiṃ garukāpattīti dīpenti garukaṃ āpattiṃ lahukāpattīti dīpenti, duṭṭhullaṃ āpattiṃ aduṭṭhullāpattīti dīpenti, aduṭṭhullaṃ āpattiṃ duṭṭhullāpattīti dīpenti, sāvasesaṃ āpattiṃ anavasesāpattīti dīpenti, anavasesaṃ āpattiṃ sāvasesāpattīti dīpenti sappaṭikammaṃ āpattiṃ appaṭikammāpattīti dīpenti, appaṭikammaṃ āpattiṃ sappaṭikammāpattīti dīpenti. Imāni kho, upāli, dasa vivādamūlānī”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):