經號:   
   (AN.10.35 更新)
增支部10集35經/依止經(莊春江譯)
  「大德!具備多少法的比丘依止能被授與呢?」「優波離!具備十法的比丘依止能被授與,哪十個?優波離!這裡,比丘是持戒者……(中略)在諸學處上受持後學習;是多聞者……(中略)被見善貫通波羅提木叉被他詳細通曉、被善區分整理、被善轉起、修多羅的細相被善裁決;是對病人有能力者:能看護或能使看護;是對不極喜樂有能力者:能拉離或能使拉離;是對生起的後悔有能力者:能從法除去;是對生起的惡見有能力者:能從法除去;是在增上戒上……(中略)是在增上心上……(中略)是在增上慧上有能力者:能勸導,優波離!具備這十法的比丘依止能被授與。」
AN.10.35/ 5. Nissayasuttaṃ
   35. “Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā nissayo dātabbo”ti? “Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā nissayo dātabbo. Katamehi dasahi? Idhupāli, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti …pe… diṭṭhiyā suppaṭividdhā; pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso; paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā; paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā; paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ; paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ; paṭibalo hoti adhisīle …pe… adhicitte… adhipaññāya samādapetuṃ. Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā nissayo dātabbo”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):