經號:   
   (AN.10.32 更新)
增支部10集32經/波羅提木叉的遮止經(莊春江譯)
  「大德!有多少波羅提木叉的遮止(擱置)呢?」「優波離!有十種波羅提木叉的遮止,哪十種?波羅夷者坐在那個團體中、波羅夷者的談論未完成、未受具足戒者坐在那個團體中、未受具足戒者的談論未完成、放棄學者坐在那個團體中、放棄學者的談論未完成、半擇迦(男根缺損者)坐在那個團體中、半擇迦的談論未完成、污損的比丘尼坐在那個團體中、污損的比丘尼的談論未完成,優波離!這是十種波羅提木叉的遮止。」
AN.10.32/ 2. Pātimokkhaṭṭhapanāsuttaṃ
   32. “Kati nu kho, bhante, pātimokkhaṭṭhapanā”ti? “Dasa kho, upāli, pātimokkhaṭṭhapanā. Katame dasa? Pārājiko tassaṃ parisāyaṃ nisinno hoti pārājikakathā vippakatā hoti, anupasampanno tassaṃ parisāyaṃ nisinno hoti, anupasampannakathā vippakatā hoti, sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti, sikkhaṃ paccakkhātakakathā vippakatā hoti, paṇḍako tassaṃ parisāyaṃ nisinno hoti, paṇḍakakathā vippakatā hoti, bhikkhunidūsako tassaṃ parisāyaṃ nisinno hoti, bhikkhunidūsakakathā vippakatā hoti– ime kho, upāli, dasa pātimokkhaṭṭhapanā”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):
  「污損的比丘尼」(bhikkhunidūsako),菩提比丘長老英譯為「引誘的比丘尼」(a seducer of a bhikkhunī),並引如律決定(Vinayavinicchaya)注疏的定義:與善行為的比丘尼發生性關係的比丘尼。按:此項與前項(不男)均指向對同性犯淫戒者。