增支部10集26經/葛麗經(莊春江譯)
有一次,
尊者大迦旃延住在阿槃提拘拉拉迦拉的波挖得山中。
那時,拘拉拉迦拉人葛麗
優婆夷去見尊者大迦旃延。抵達後,向尊者大迦旃延
問訊後,在一旁坐下。在一旁坐下的拘拉拉迦拉人葛麗優婆夷對尊者大迦旃延說這個:
「
大德!在女孩的問題中,這被
世尊說:
『征服可愛、
合意形色的軍隊後,
獨自修禪,領悟了樂,
利益的獲得,心的寂靜。
因此不跟人們親近友好,
任何人也不與我成為友好。』
大德!對這個被世尊簡要地說的義理,應該怎樣被詳細地看見呢?」
「姊妹!某些沙門、婆羅門以地遍處
等至為最高的,生起[它為他們的]『利益』,姊妹!世尊證知以地遍處等至為最高的之所及,證知後,世尊
看見了樂味,看見了
過患,看見了
出離,看見了道非道之智見。因為看見了樂味,因為看見了過患,因為看見了出離,因為看見了道非道之智見,利益的獲得,心的寂靜被他知道。
姊妹!某些沙門、婆羅門以水遍處等至為最高的……(中略)姊妹!某些沙門、婆羅門以火遍處等至為最高的……姊妹!某些沙門、婆羅門以風遍處等至為最高的……姊妹!某些沙門、婆羅門以青遍處等至為最高的……姊妹!某些沙門、婆羅門以黃遍處等至為最高的……姊妹!某些沙門、婆羅門以赤遍處等至為最高的……姊妹!某些沙門、婆羅門以白遍處等至為最高的……姊妹!某些沙門、婆羅門以虛空遍處等至為最高的……姊妹!某些沙門、婆羅門以識遍處等至為最高的,生起[它為他們的]『利益』,姊妹!世尊證知以識遍處等至為最高的之所及,證知後,世尊看見了樂味,看見了過患,看見了出離,看見了道非道之智見。因為看見了樂味,因為看見了過患,因為看見了出離,因為看見了道非道之智見,利益的獲得,心的寂靜被他知道。姊妹!像這樣,在女孩的問題中,這被世尊說:
『征服可愛、合意形色的軍隊後,
獨自修禪,領悟了樂,
利益的獲得,心的寂靜。
因此不跟人們親近友好,
任何人也不與我成為友好。』
姊妹!對這個被世尊簡要地說的義理,應該這樣被詳細地看見。」
AN.10.26/ 6. Kāḷīsuttaṃ
26. Ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare pavatte pabbate. Atha kho kāḷī upāsikā kuraragharikā yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho kāḷī upāsikā kuraragharikā āyasmantaṃ mahākaccānaṃ etadavoca– “vuttamidaṃ, bhante, bhagavatā kumāripañhesu–
‘Atthassa pattiṃ hadayassa santiṃ,
Jetvāna senaṃ piyasātarūpaṃ.
Ekohaṃ jhāyaṃ sukhamanubodhiṃ,
Tasmā janena na karomi sakkhiṃ.
Sakkhī na sampajjati kenaci me’ti.
“Imassa kho, bhante, bhagavatā saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo”ti?
“Pathavīkasiṇasamāpattiparamā kho, bhagini, eke samaṇabrāhmaṇā ‘attho’ti abhinibbattesuṃ. Yāvatā kho, bhagini, pathavīkasiṇasamāpattiparamatā tadabhiññāsi bhagavā. Tadabhiññāya bhagavā assādamaddasa ādīnavamaddasa nissaraṇamaddasa maggāmaggañāṇadassanamaddasa. Tassa assādadassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañāṇadassanahetu atthassa patti hadayassa santi viditā hoti.
“Āpokasiṇasamāpattiparamā kho, bhagini …pe… tejokasiṇasamāpattiparamā kho, bhagini… vāyokasiṇasamāpattiparamā kho, bhagini… nīlakasiṇasamāpattiparamā kho, bhagini… pītakasiṇasamāpattiparamā kho, bhagini… lohitakasiṇasamāpattiparamā kho, bhagini… odātakasiṇasamāpattiparamā kho, bhagini… ākāsakasiṇasamāpattiparamā kho, bhagini… viññāṇakasiṇasamāpatti-paramā kho, bhagini, eke samaṇabrāhmaṇā ‘attho’ti abhinibbattesuṃ Yāvatā kho, bhagini, viññāṇakasiṇasamāpattiparamatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā assādamaddasa ādīnavamaddasa nissaraṇamaddasa maggāmaggañāṇadassanamaddasa. Tassa assādadassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañāṇadassanahetu atthassa patti hadayassa santi viditā hoti. Iti kho, bhagini, yaṃ taṃ vuttaṃ bhagavatā kumāripañhesu–
‘Atthassa pattiṃ hadayassa santiṃ,
Jetvāna senaṃ piyasātarūpaṃ.
Ekohaṃ jhāyaṃ sukhamanubodhiṃ,
Tasmā janena na karomi sakkhiṃ.
Sakkhī na sampajjati kenaci me’ti.
“Imassa kho, bhagini, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti. Chaṭṭhaṃ.