增支部10集23經/身經(莊春江譯)
「
比丘們!有法應該以身捨斷而非以語;有法應該以語捨斷而非以身;有法應該既非以身也非以語捨斷而以慧看見後捨斷。
比丘們!哪些法應該以身捨斷而非以語?比丘們!這裡,比丘以身犯某方面的不善事,他的
同梵行智者了知後說這個:『
尊者以身犯某方面的不善事,請尊者捨斷身惡行後,修習身善行,
那就好了!』當他的同梵行智者了知後說時,他捨斷身惡行後,修習身善行,比丘們!這些被稱為法應該以身捨斷而非以語。
比丘們!哪些法應該以語捨斷而非以身?比丘們!這裡,比丘以語犯某方面的不善事,他的同梵行智者了知後說這個:『尊者以語犯某方面的不善事,請尊者捨斷語惡行後,修習語善行,那就好了!』當他的同梵行智者了知後說時,他捨斷語惡行後,修習語善行,比丘們!這些被稱為法應該以語捨斷而非以身。
比丘們!哪些法應該既非以身也非以語捨斷而以慧看見後捨斷呢?比丘們!貪應該既非以身也非以語捨斷而以慧看見後捨斷,比丘們!瞋恚……(中略)比丘們!愚癡……比丘們!憤怒……比丘們!怨恨……比丘們!
藏惡……比丘們!專橫……比丘們!慳吝既非以身也非以語捨斷而以慧看見後捨斷。
比丘們!惡嫉妒既非以身也非以語捨斷而以慧看見後捨斷,比丘們!而哪些是惡嫉妒?比丘們!這裡,屋主或屋主之子以財物或穀物或白銀或黃金成功,在那裡,某位奴僕或近住者這麼想:『啊!願這位屋主或屋主之子以財物或穀物或白銀或黃金不成功!』或者,沙門或婆羅門是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者,在那裡,某位沙門或婆羅門這麼想:『啊!願這位尊者不是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者!』比丘們!這被稱為惡嫉妒。
比丘們!惡欲求既非以身也非以語捨斷而以慧看見後捨斷,比丘們!而哪些是惡欲求?比丘們!這裡,某位無信者存在著欲求:『願他們知道我「有信」。』破戒者存在著欲求:『願他們知道我「持戒」。』少聞者存在著欲求:『願他們知道我「多聞」。』樂於眾居者存在著欲求:『願他們知道我「獨居」。』懈怠者存在著欲求:『願他們知道我「活力已被發動」。』
念已忘失者存在著欲求:『願他們知道我「
念已現起」。』不得定者存在著欲求:『願他們知道我「得定」。』劣慧者存在著欲求:『願他們知道我「有慧」。』未
漏盡者存在著欲求:『願他們知道我「諸漏已盡」。』比丘們!這被稱為惡欲求。
比丘們!這些被稱為法既非以身也非以語捨斷而以慧看見後捨斷。
比丘們!如果貪
持續征服那位比丘;瞋恚……愚癡……憤怒……怨恨……藏惡……專橫……慳吝……惡嫉妒……如果惡欲求持續征服那位比丘,他應該這麼被認知:『這位尊者不了知像這樣是無貪,這樣,貪持續征服這位尊者;這位尊者不了知像這樣是無瞋恚,這樣,瞋恚持續征服這位尊者……愚癡……憤怒……怨恨……藏惡……專橫……慳吝……惡嫉妒……這位尊者不了知像這樣是無惡欲求,這樣,惡欲求持續征服這位尊者。』
比丘們!如果貪不持續征服這位比丘;瞋恚……愚癡……憤怒……怨恨……藏惡……專橫……慳吝……惡嫉妒……惡欲求……如果惡欲求不持續征服這位比丘,他應該這麼被認知:『這位尊者了知像這樣是無貪,這樣,貪不持續征服這位尊者;這位尊者了知像這樣是無瞋恚,這樣,瞋恚不持續征服這位尊者……愚癡……憤怒……怨恨……藏惡……專橫……慳吝……惡嫉妒……這位尊者了知像這樣是無惡欲求,這樣,惡欲求不持續征服這位尊者。』」
AN.10.23/ 3. Kāyasuttaṃ
23. “Atthi bhikkhave, dhammā kāyena pahātabbā, no vācāya. Atthi, bhikkhave, dhammā vācāya pahātabbā, no kāyena. Atthi, bhikkhave, dhammā neva kāyena pahātabbā no vācāya, paññāya disvā pahātabbā.
“Katame ca, bhikkhave, dhammā kāyena pahātabbā, no vācāya? Idha, bhikkhave, bhikkhu akusalaṃ āpanno hoti kiñci desaṃ kāyena. Tamenaṃ anuvicca viññū sabrahmacārī evamāhaṃsu– ‘āyasmā kho akusalaṃ āpanno kiñci desaṃ kāyena. Sādhu vatāyasmā kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāvetū’ti. So anuvicca viññūhi sabrahmacārīhi vuccamāno kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Ime vuccanti, bhikkhave, dhammā kāyena pahātabbā, no vācāya.
“Katame ca, bhikkhave, dhammā vācāya pahātabbā, no kāyena? Idha, bhikkhave, bhikkhu akusalaṃ āpanno hoti kiñci desaṃ vācāya. Tamenaṃ anuvicca viññū sabrahmacārī evamāhaṃsu– ‘āyasmā kho akusalaṃ āpanno kiñci desaṃ vācāya. Sādhu vatāyasmā vacīduccaritaṃ pahāya vacīsucaritaṃ bhāvetū’ti. So anuvicca viññūhi sabrahmacārīhi vuccamāno vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti. Ime vuccanti, bhikkhave, dhammā vācāya pahātabbā, no kāyena.
“Katame ca, bhikkhave, dhammā neva kāyena pahātabbā no vācāya, paññāya disvā pahātabbā? Lobho, bhikkhave, neva kāyena pahātabbo no vācāya, paññāya disvā pahātabbo. Doso bhikkhave …pe… moho… kodho… upanāho… makkho… paḷāso macchariyaṃ, bhikkhave, neva kāyena pahātabbaṃ no vācāya, paññāya disvā pahātabbaṃ.
“Pāpikā bhikkhave, issā neva kāyena pahātabbā no vācāya, paññāya disvā pahātabbā. Katamā ca, bhikkhave, pāpikā issā? Idha, bhikkhave, ijjhati gahapatissa vā gahapatiputtassa vā dhanena vā dhaññena vā rajatena vā jātarūpena vā. Tatrāññatarassa dāsassa vā upavāsassa vā evaṃ hoti– ‘aho vatimassa gahapatissa vā gahapatiputtassa vā na ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā’ti. Samaṇo vā pana brāhmaṇo vā lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccaya-bhesajjaparikkhārānaṃ. Tatrāññatarassa samaṇassa vā brāhmaṇassa vā evaṃ hoti– ‘aho vata ayamāyasmā na lābhī assa cīvarapiṇḍapātasenāsanagilānapaccaya-bhesajjaparikkhārānan’ti. Ayaṃ vuccati, bhikkhave, pāpikā issā.
“Pāpikā, bhikkhave, icchā neva kāyena pahātabbā no vācāya, paññāya disvā pahātabbā. Katamā ca, bhikkhave, pāpikā icchā? Idha, bhikkhave, ekacco assaddho samāno ‘saddhoti maṃ jāneyyun’ti icchati; dussīlo samāno ‘sīlavāti maṃ jāneyyun’ti icchati; appassuto samāno ‘bahussutoti maṃ jāneyyun’ti icchati; saṅgaṇikārāmo samāno ‘pavivittoti maṃ jāneyyun’ti icchati; kusīto samāno ‘āraddhavīriyoti maṃ jāneyyun’ti icchati; muṭṭhassati samāno ‘upaṭṭhitassatīti maṃ jāneyyun’ti icchati; asamāhito samāno ‘samāhitoti maṃ jāneyyun’ti icchati; duppañño samāno ‘paññavāti maṃ jāneyyun’ti icchati; akhīṇāsavo samāno ‘khīṇāsavoti maṃ jāneyyun’ti icchati. Ayaṃ vuccati, bhikkhave, pāpikā icchā. Ime vuccanti, bhikkhave, dhammā neva kāyena pahātabbā no vācāya, paññāya disvā pahātabbā.
“Tañce, bhikkhave, bhikkhuṃ lobho abhibhuyya iriyati, doso… moho… kodho… upanāho… makkho… paḷāso… macchariyaṃ… pāpikā issā… pāpikā icchā abhibhuyya iriyati. So evamassa veditabbo– ‘nāyamāyasmā tathā pajānāti yathā pajānato lobho na hoti, tathāhimaṃ āyasmantaṃ lobho abhibhuyya iriyati; nāyamāyasmā tathā pajānāti yathā pajānato doso na hoti… moho… kodho… upanāho… makkho… paḷāso… macchariyaṃ… pāpikā issā… pāpikā icchā na hoti, tathāhimaṃ āyasmantaṃ pāpikā icchā abhibhuyya iriyatī’ti.
“Tañce bhikkhave, bhikkhuṃ lobho nābhibhuyya iriyati, doso… moho… kodho… upanāho… makkho… paḷāso… macchariyaṃ… pāpikā issā… pāpikā icchā nābhibhuyya iriyati, so evamassa veditabbo– ‘tathā ayamāyasmā pajānāti yathā pajānato lobho na hoti, tathāhimaṃ āyasmantaṃ lobho nābhibhuyya iriyati; tathā ayamāyasmā pajānāti yathā pajānato doso na hoti… moho… kodho upanāho… makkho… paḷāso… macchariyaṃ… pāpikā issā… pāpikā icchā na hoti, tathāhimaṃ āyasmantaṃ pāpikā icchā nābhibhuyya iriyatī’”ti. Tatiyaṃ.