經號:   
   (AN.9.67 更新)
增支部9集67經/下分經(莊春江譯)
  「比丘們!有這五下分結,哪五種?有身見、疑、戒禁取欲的意欲、惡意,比丘們!這是五下分結。
  比丘們!為了捨斷這五下分結……(中略)應該修習這四念住。」
AN.9.67/ 5. Orambhāgiyasuttaṃ
   67. “Pañcimāni, bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca? Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo– imāni kho, bhikkhave, pañcorambhāgiyāni saṃyojanāni.
   “Imesaṃ kho, bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya …pe… ime cattāro satipaṭṭhānā bhāvetabbā”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):