AN.9.67/ 5. Orambhāgiyasuttaṃ
67. “Pañcimāni, bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca? Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo– imāni kho, bhikkhave, pañcorambhāgiyāni saṃyojanāni.
“Imesaṃ kho, bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya …pe… ime cattāro satipaṭṭhānā bhāvetabbā”ti. Pañcamaṃ.