AN.9.66/4. Upādānakkhandhasuttaṃ
66. “Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho – ime kho, bhikkhave, pañcupādānakkhandhā.
“Imesaṃ kho, bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya …pe… ime cattāro satipaṭṭhānā bhāvetabbā”ti. Catutthaṃ.