AN.9.61/ 10. Anupubbanirodhasuttaṃ
61. “‘Anupubbanirodho anupubbanirodho’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, anupubbanirodho vutto bhagavatā”ti?
“Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, anupubbanirodho vutto bhagavatā pariyāyena …pe…
“Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, anupubbanirodho vutto bhagavatā nippariyāyenā”ti. Dasamaṃ.