2. Dutiyapaṇṇāsakaṃ
(6) 1. Khemavaggo
AN.9.52/ 1. Khemasuttaṃ
52. “‘Khemaṃ kheman’ti āvuso, vuccati. Kittāvatā nu kho, āvuso, khemaṃ vuttaṃ bhagavatā”ti?
“Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, khemaṃ vuttaṃ bhagavatā pariyāyena …pe….
“Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, khemaṃ vuttaṃ bhagavatā nippariyāyenā”ti. Paṭhamaṃ.