AN.9.47/ 6. Sandiṭṭhikanibbānasuttaṃ
47. “‘Sandiṭṭhikaṃ nibbānaṃ sandiṭṭhikaṃ nibbānan’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā”ti?
“Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena …pe….
“Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā nippariyāyenā”ti. Chaṭṭhaṃ.