增支部9集34經/涅槃樂經(莊春江譯)
有一次,
尊者舍利弗住在王舍城栗鼠飼養處的竹林中。
在那裡,
尊者舍利弗召喚
比丘們:
「
學友們!這涅槃是樂的,這涅槃是樂的。」
在這麼說時,尊者優陀夷對尊者舍利弗說這個:
「舍利弗學友!但,當在這裡沒有被感受的,在這裡有什麼樂呢?」
「學友!但,當在這裡沒有被感受的,在這裡這就是樂。學友!有這
五種欲,那五種呢?能被眼識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,能被耳識知的……(中略)諸聲音,能被鼻識知的……(中略)諸氣味,能被舌識知的……(中略)諸味道,能被身識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸
所觸,學友!這些是五種欲,學友!凡
緣於這五種欲生起的樂與喜悅,學友!這被稱為欲樂。
學友!比丘從離欲、[離不善法後,
進入後住於有尋、
有伺,
離而生喜、樂的]初禪,學友!如果比丘以此住處住時,與欲俱行的想、作意被執行(想起),那是他的疾病。學友!猶如樂者如果生起苦,最多在疾病時。同樣的,那些與欲俱行的想、作意被執行,那是他的疾病,學友!又,疾病被世尊說為苦,學友!以這
法門,這應該被認知:涅槃是樂的。
再者,學友!比丘從尋與伺的平息,[
自身內的明淨,
心的專一性,進入後住於無尋、無伺,定而生喜、樂的]第二禪,學友!如果比丘以此住處住時,與尋俱行的想、作意被執行,那是他的疾病。學友!猶如樂者如果生起苦,最多在疾病時。同樣的,那些與尋俱行的想、作意被執行,那是他的疾病,學友!又,疾病被世尊說為苦,學友!以這法門,這應該被認知:涅槃是樂的。
再者,學友!比丘以喜的
褪去[、住於
平靜、有念正知、以身體感受樂,進入後住於凡聖者們告知『他是平靜者、具念者、
安樂住者』]的第三禪,學友!如果比丘以此住處住時,與喜俱行的想、作意被執行,那是他的疾病。學友!猶如樂者如果生起苦,最多在疾病時。同樣的,那些與喜俱行的想、作意被執行,那是他的疾病,學友!又,疾病被世尊說為苦,學友!以這法門,這應該被認知:涅槃是樂的。
再者,學友!比丘從樂的捨斷與苦的捨斷,[及以之前喜悅與憂的滅沒,進入後住於不苦不樂,
平靜、念遍純淨的]第四禪,學友!如果比丘以此住處住時,與平靜[之樂?]俱行的想、作意被執行,那是他的疾病。學友!猶如樂者如果生起苦,最多在疾病時。同樣的,那些與平靜[之樂?]俱行的想、作意被執行,那是他的疾病,學友!又,疾病被世尊說為苦,學友!以這法門,這應該被認知:涅槃是樂的。
再者,學友!比丘
從一切色想的超越,從
有對想的滅沒,從不作意種種想[而知]:『虛空是無邊的』,
進入後住於虛空無邊處,學友!如果比丘以此住處住時,與色俱行的想、作意被執行,那是他的疾病。學友!猶如樂者如果生起苦,最多在疾病時。同樣的,那些與色俱行的想、作意被執行,那是他的疾病,學友!又,疾病被世尊說為苦,學友!以這法門,這應該被認知:涅槃是樂的。
再者,學友!比丘超越一切虛空無邊處後[而知]:『識是無邊的』,進入後住於識無邊處,學友!如果比丘以此住處住時,與虛空無邊處俱行的想、作意被執行,那是他的疾病。學友!猶如樂者如果生起苦,最多在疾病時。同樣的,那些與虛空無邊處俱行的想、作意被執行,那是他的疾病,學友!又,疾病被世尊說為苦,學友!以這法門,這應該被認知:涅槃是樂的。
再者,學友!比丘超越一切識無邊處後[而知]:『什麼都沒有』,進入後住於
無所有處,學友!如果比丘以此住處住時,與識無邊處俱行的想、作意被執行,那是他的疾病。學友!猶如樂者如果生起苦,最多在疾病時。同樣的,那些與識無邊處俱行的想、作意被執行,那是他的疾病,學友!又,疾病被世尊說為苦,學友!以這法門,這應該被認知:涅槃是樂的。
再者,學友!比丘超越一切無所有處後,進入後住於
非想非非想處,學友!如果比丘以此住處住時,與無所有處俱行的想、作意被執行,那是他的疾病。學友!猶如樂者如果生起苦,最多在疾病時。同樣的,那些與無所有處俱行的想、作意被執行,那是他的疾病,學友!又,疾病被世尊說為苦,學友!以這法門,這應該被認知:涅槃是樂的。
再者,學友!比丘超越一切非想非非想處後,進入後住於
想受滅,且以慧看見後,他的諸
漏被遍滅盡,學友!以這法門,這應該被認知:涅槃是樂的。」
AN.9.34/ 3. Nibbānasukhasuttaṃ
34. Ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho āyasmā sāriputto bhikkhū āmantesi– “sukhamidaṃ, āvuso, nibbānaṃ. Sukhamidaṃ āvuso, nibbānan”ti. Evaṃ vutte āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca– “kiṃ panettha, āvuso sāriputta, sukhaṃ yadettha natthi vedayitan”ti? “Etadeva khvettha, āvuso, sukhaṃ yadettha natthi vedayitaṃ. Pañcime, āvuso, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā …pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā– ime kho, āvuso, pañca kāmaguṇā. Yaṃ kho, āvuso, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccatāvuso, kāmasukhaṃ.
“Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te kāmasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
“Puna caparaṃ, āvuso, bhikkhu vitakkavicārānaṃ vūpasamā …pe… dutiyaṃ jhānaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te vitakkasahagatā saññāmanasikārā samudācaranti svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
“Puna caparaṃ, āvuso, bhikkhu pītiyā ca virāgā …pe… tatiyaṃ jhānaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te pītisahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
“Puna caparaṃ, āvuso, bhikkhu sukhassa ca pahānā …pe… catutthaṃ jhānaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato upekkhāsahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te upekkhāsahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
“Puna caparaṃ, āvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te rūpasahagatā saññāmanasikārā samudācaranti Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
“Puna caparaṃ, āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Tassa ce āvuso, bhikkhuno iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
“Puna caparaṃ, āvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma, natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
“Puna caparaṃ, āvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
“Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānan”ti. Tatiyaṃ.