經號:   
   (AN.9.34 更新)
增支部9集34經/涅槃樂經(莊春江譯)
  有一次尊者舍利弗住在王舍城栗鼠飼養處的竹林中。在那裡,尊者舍利弗召喚比丘們:「學友們!這涅槃是樂,這涅槃是樂。」在這麼說時,尊者優陀夷對尊者舍利弗說這個:「舍利弗學友!然而,在這裡,什麼是樂:凡在這裡沒有感受的?」「學友!這就是樂:凡在這裡沒有感受的。學友!有這五種欲,那五種呢?能被眼識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,能被耳識知的……(中略)諸聲音,能被鼻識知的……(中略)諸氣味,能被舌識知的……(中略)諸味道,能被身識知的、想要的、所愛的、合意的、可愛形色的、伴隨欲的、誘人的諸所觸,學友!這是五種欲,學友!凡緣於這五種欲,樂、喜悅生起,學友!這被稱為欲樂。
  學友!比丘就從離諸欲後……(中略)進入後住於……初禪,學友!如果當那位比丘以這個住處住時,與欲俱行的想、作意發生,那是他的病。學友!猶如有樂者的苦就只限對病生起。同樣的,那些與欲俱行的想、作意發生,那是他的病,學友!又,凡病是苦被世尊說,學友!以這個法門,這應該被感知:如是,涅槃是樂。
  再者,學友!比丘從尋與伺的平息……(中略)進入後住於……第二禪,學友!如果當那位比丘以這個住處住時,與尋俱行的想、作意發生,那是他的病。學友!猶如有樂者的苦就只限對病生起。同樣的,那些與尋俱行的想、作意發生,那是他的病,學友!又,凡病是苦被世尊說,學友!也以這個法門,這應該被感知:如是,涅槃是樂。
  再者,學友!比丘以喜的褪去……(中略)進入後住於……第三禪,學友!如果當那位比丘以這個住處住時,與喜俱行的想、作意發生,那是他的病。學友!猶如有樂者的苦就只限對病生起。同樣的,那些與喜俱行的想、作意發生,那是他的病,學友!又,凡病是苦被世尊說,學友!也以這個法門,這應該被感知:如是,涅槃是樂。
  再者,學友!比丘從樂的捨斷與苦的捨斷……(中略)進入後住於……第四禪,學友!如果當那位比丘以這個住處住時,與平靜俱行的想、作意發生,那是他的病。學友!猶如有樂者的苦就只限對病生起。同樣的,那些與平靜俱行的想、作意發生,那是他的病,學友!又,凡病是苦被世尊說,學友!也以這個法門,這應該被感知:如是,涅槃是樂。
  再者,學友!比丘從一切色想的超越,從有對想的滅沒,從不作意種種想[而知]:『虛空是無邊的』,進入後住於虛空無邊處,學友!如果當那位比丘以這個住處住時,與色俱行的想、作意發生,那是他的病。學友!猶如有樂者的苦就只限對病生起。同樣的,那些與色俱行的想、作意發生,那是他的病,學友!又,凡病是苦被世尊說,學友!也以這個法門,這應該被感知:如是,涅槃是樂。
  再者,學友!比丘超越一切虛空無邊處後[而知]:『識是無邊的』,進入後住於識無邊處,學友!如果當那位比丘以這個住處住時,與虛空無邊處俱行的想、作意發生,那是他的病。學友!猶如有樂者的苦就只限對病生起。同樣的,那些與虛空無邊處俱行的想、作意發生,那是他的病,學友!又,凡病是苦被世尊說,學友!也以這個法門,這應該被感知:如是,涅槃是樂。
  再者,學友!比丘超越一切識無邊處後[而知]:『什麼都沒有』,進入後住於無所有處,學友!如果當那位比丘以這個住處住時,與識無邊處俱行的想、作意發生,那是他的病。學友!猶如有樂者的苦就只限對病生起。同樣的,那些與識無邊處俱行的想、作意發生,那是他的病,學友!又,凡病是苦被世尊說,學友!也以這個法門,這應該被感知:如是,涅槃是樂。
  再者,學友!比丘超越一切無所有處後,進入後住於非想非非想處,學友!如果當那位比丘以這個住處住時,與無所有處俱行的想、作意發生,那是他的病。學友!猶如有樂者的苦就只限對病生起。同樣的,那些與無所有處俱行的想、作意發生,那是他的病,學友!又,凡病是苦被世尊說,學友!也以這個法門,這應該被感知:如是,涅槃是樂。
  再者,學友!比丘超越一切非想非非想處後,進入後住於想受滅,且以慧看見後,他的諸被遍滅盡,學友!也也以這個法門,這應該被感知:如是,涅槃是樂。」
AN.9.34/ 3. Nibbānasukhasuttaṃ
   34. Ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho āyasmā sāriputto bhikkhū āmantesi– “sukhamidaṃ, āvuso, nibbānaṃ. Sukhamidaṃ āvuso, nibbānan”ti. Evaṃ vutte āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca– “kiṃ panettha, āvuso sāriputta, sukhaṃ yadettha natthi vedayitan”ti? “Etadeva khvettha, āvuso, sukhaṃ yadettha natthi vedayitaṃ. Pañcime, āvuso, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā …pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā– ime kho, āvuso, pañca kāmaguṇā. Yaṃ kho, āvuso, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccatāvuso, kāmasukhaṃ.
   “Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te kāmasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
   “Puna caparaṃ, āvuso, bhikkhu vitakkavicārānaṃ vūpasamā …pe… dutiyaṃ jhānaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te vitakkasahagatā saññāmanasikārā samudācaranti svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
   “Puna caparaṃ, āvuso, bhikkhu pītiyā ca virāgā …pe… tatiyaṃ jhānaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te pītisahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
   “Puna caparaṃ, āvuso, bhikkhu sukhassa ca pahānā …pe… catutthaṃ jhānaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato upekkhāsahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te upekkhāsahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
   “Puna caparaṃ, āvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te rūpasahagatā saññāmanasikārā samudācaranti Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
   “Puna caparaṃ, āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Tassa ce āvuso, bhikkhuno iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
   “Puna caparaṃ, āvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma, natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
   “Puna caparaṃ, āvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Tassa ce, āvuso, bhikkhuno iminā vihārena viharato ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, svassa hoti ābādho. Seyyathāpi, āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya; evamevassa te ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānaṃ.
   “Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Imināpi kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā sukhaṃ nibbānan”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):