AN.9.30/ 10. Āghātapaṭivinayasuttaṃ
30. “Navayime, bhikkhave, āghātapaṭivinayā. Katame nava? ‘Anatthaṃ me acari, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘anatthaṃ me carati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘anatthaṃ me carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; piyassa me manāpassa anatthaṃ acari …pe… anatthaṃ carati …pe… ‘anatthaṃ carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; appiyassa me amanāpassa atthaṃ acari …pe… atthaṃ carati …pe… ‘atthaṃ carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti. Ime kho, bhikkhave, nava āghātapaṭivinayā”ti. Dasamaṃ.