AN.9.29/ 9. Āghātavatthusuttaṃ
29. “Navayimāni, bhikkhave, āghātavatthūni. Katamāni nava? ‘Anatthaṃ me acarī’ti āghātaṃ bandhati; ‘anatthaṃ me caratī’ti āghātaṃ bandhati; ‘anatthaṃ me carissatī’ti āghātaṃ bandhati; ‘piyassa me manāpassa anatthaṃ acarī’ti …pe… ‘anatthaṃ caratī’ti …pe… ‘anatthaṃ carissatī’ti āghātaṃ bandhati; ‘appiyassa me amanāpassa atthaṃ acarī’ti …pe… ‘atthaṃ caratī’ti …pe… ‘atthaṃ carissatī’ti āghātaṃ bandhati. Imāni kho, bhikkhave, nava āghātavatthūnī”ti. Navamaṃ.