經號:   
   (AN.9.26 更新)
增支部9集26經/石柱經(莊春江譯)[SA.499]
  有一次尊者舍利弗與尊者月光子住在王舍城栗鼠飼養處的竹林中。在那裡,尊者月光子召喚比丘們:「學友們!提婆達多為比丘們這麼教導法:『學友們!當比丘的心被累積時,那位比丘的這個記說是適當的:「我知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」』」
  在這麼說時,尊者舍利弗對尊者月光子說這個:「月光子學友!提婆達多為比丘們不這麼教導法:『學友們!當比丘的心被累積時,那位比丘的這個記說是適當的:「我知道:『出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。』」』月光子學友!但,提婆達多為比丘們這麼教導法:『學友們!當比丘的心被善累積時,那位比丘的這個記說是適當的:「我知道:『出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。』」』」
  第二次,尊者月光子又召喚比丘們:「學友們!提婆達多為比丘們這麼教導法:『學友們!當比丘的心被累積時,那位比丘的這個記說是適當的:「我知道:『出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。』」』」第二次,尊者舍利弗又對尊者月光子說這個:「月光子學友!提婆達多為比丘們不這麼教導法:『學友們!當比丘的心被累積時,那位比丘的這個記說是適當的:「我知道:『出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。』」』月光子學友!但,提婆達多為比丘們這麼教導法:『學友們!當比丘的心被善累積時,那位比丘的這個記說是適當的:「我知道:『出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。』」』」
  第三次,尊者月光子又召喚比丘們:「學友們!提婆達多為比丘們這麼教導法:『學友們!當比丘的心被累積時,那位比丘的這個記說是適當的:「我知道:『出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。』」』」第三次,尊者舍利弗又對尊者月光子說這個:「月光子學友!提婆達多為比丘們不這麼教導法:『學友們!當比丘的心被累積時,那位比丘的這個記說是適當的:「我知道:『出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。』」』月光子學友!但,提婆達多為比丘們這麼教導法:『學友們!當比丘的心被善累積時,那位比丘的這個記說是適當的:「我知道:『出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。』」』
  學友!而怎樣比丘的心被慧善累積?[知道:]『我的心是離貪的。』心被慧善累積;『我的心是離瞋的。』心被慧善累積;『我的心是離癡的。』心被慧善累積;『我的心是非有貪法的。』心被慧善累積;『我的心是非有瞋法的。』心被慧善累積;『我的心是非有癡法的。』心被慧善累積;『我的心是欲有不還者。』心被慧善累積;『我的心是色有不還者。』心被慧善累積;『我的心是無色有不還者。』心被慧善累積。學友!對這樣完全解脫比丘的心,即使能被眼識知的強大諸色來到眼的範圍,也不佔據他的心,他的心仍是不混雜的、住立的、到達不動的,但隨看它的消散。[AN.6.55]
  學友!猶如十六肘的石柱,它的八肘是在下面的基礎部分,八肘是在基礎上面,那時,即使暴風雨從東方到來,既不震動,也不大震動,也不大搖動;那時,即使從西方……(中略)那時,即使從北方……(中略)那時,即使暴風雨從南方到來,既不震動,也不大震動,也不大搖動,那是什麼原因?學友!石柱基礎深的狀態、善埋的狀態。同樣的,學友!對這樣完全解脫比丘的心,即使能被眼識知的強大諸色來到眼的範圍,也不佔據他的心,他的心仍是不混雜的、住立的、到達不動的,但隨看它的消散。[SN.56.40]
  即使能被耳識知的強大諸聲音……能被鼻識知的諸氣味……能被舌識知的諸味道……能被身識知的諸所觸……能被意識知的強大諸法來到意的範圍,也不佔據他的心,他的心仍是不混雜的、住立的、到達不動的,但隨看它的消散。」
AN.9.26/ 6. Silāyūpasuttaṃ
   26. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca candikāputto rājagahe viharanti veḷuvane kalandakanivāpe. Tatra kho āyasmā candikāputto bhikkhū āmantesi – “devadatto, āvuso, bhikkhūnaṃ evaṃ dhammaṃ deseti– ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti.
   Evaṃ vutte āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca – “na kho, āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya– khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’ti. Evañca kho, āvuso, candikāputta, devadatto bhikkhūnaṃ dhammaṃ deseti – ‘yato kho, āvuso, bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya– khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti.
   Dutiyampi kho āyasmā candikāputto bhikkhū āmantesi– “devadatto, āvuso, bhikkhūnaṃ evaṃ dhammaṃ deseti– ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya– khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti. Dutiyampi kho āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca– “na kho, āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti– ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya– khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’ti. Evañca kho, āvuso candikāputta, devadatto bhikkhūnaṃ dhammaṃ deseti– ‘yato kho, āvuso, bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya– khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti.
   Tatiyampi kho āyasmā candikāputto bhikkhū āmantesi– “devadatto, āvuso, bhikkhūnaṃ evaṃ dhammaṃ deseti– ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya– khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti. Tatiyampi kho āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca– “na kho, āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti– ‘yato kho, āvuso, bhikkhuno cetasā citaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya– khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’ti. Evañca kho, āvuso candikāputta, devadatto bhikkhūnaṃ dhammaṃ deseti– ‘yato kho, āvuso, bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya– khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’”ti.
   “Kathañca, āvuso, bhikkhuno cetasā cittaṃ suparicitaṃ hoti? ‘Vītarāgaṃ me cittan’ti cetasā cittaṃ suparicitaṃ hoti; ‘vītadosaṃ me cittan’ti cetasā cittaṃ suparicitaṃ hoti; ‘vītamohaṃ me cittan’ti cetasā cittaṃ suparicitaṃ hoti; ‘asarāgadhammaṃ me cittan’ti cetasā cittaṃ suparicitaṃ hoti; ‘asadosadhammaṃ me cittan’ti cetasā cittaṃ suparicitaṃ hoti; ‘asamohadhammaṃ me cittan’ti cetasā cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ kāmabhavāyā’ti cetasā cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ rūpabhavāyā’ti cetasā cittaṃ suparicitaṃ hoti; ‘anāvattidhammaṃ me cittaṃ arūpabhavāyā’ti cetasā cittaṃ suparicitaṃ hoti. Evaṃ sammā vimuttacittassa kho, āvuso, bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti; amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃ cassānupassati.
   “Seyyathāpi, āvuso, silāyūpo soḷasakukkuko. Tassassu aṭṭha kukkū heṭṭhā nemaṅgamā, aṭṭha kukkū upari nemassa. Atha puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampavedheyya; atha pacchimāya… atha uttarāya… atha dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampavedheyya. Taṃ kissa hetu? Gambhīrattā, āvuso, nemassa, sunikhātattā silāyūpassa. Evamevaṃ kho, āvuso, sammā vimuttacittassa bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti; amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃ cassānupassati.
   “Bhusā cepi sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā… manoviññeyyā dhammā manassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti; amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃ cassānupassatī”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):
  「心法修心(SA.499)」,南傳作「心被累積」(cetasā citaṃ hoti),菩提比丘長老依錫蘭本(cetasā cittaṃ paricitaṃ hoti)英譯為「心被心鞏固」(mind is consolidated by mind)。按:《滿足希求》以「一回心序(心的過程)的心被[另]一回心序增大」(cittavārapariyāyena cittavārapariyāyo cito vaḍḍhito hoti)解說,與錫蘭版paricitaṃ(累積;增加)相順。
  「無貪法(SA.499)」,南傳作「非有貪法」(asarāgadhammaṃ),菩提比丘長老英譯為「不屬於慾望」(not subject to lust)。按:《滿足希求》以「不含污穢性」(na sarajjanasabhāvaṃ)解說。