AN.9.15/ 5. Gaṇḍasuttaṃ
15. “Seyyathāpi, bhikkhave, gaṇḍo anekavassagaṇiko. Tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni. Tato yaṃ kiñci pagghareyya– asuciyeva pagghareyya, duggandhaṃyeva pagghareyya, jegucchiyaṃyeva pagghareyya; yaṃ kiñci pasaveyya– asuciyeva pasaveyya, duggandhaṃyeva pasaveyya, jegucchiyaṃyeva pasaveyya.
“Gaṇḍoti kho, bhikkhave, imassetaṃ cātumahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana-parimaddanabhedanaviddhaṃsanadhammassa. Tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni. Tato yaṃ kiñci paggharati– asuciyeva paggharati, duggandhaṃyeva paggharati, jegucchiyaṃyeva paggharati; yaṃ kiñci pasavati asuciyeva pasavati, duggandhaṃyeva pasavati, jegucchiyaṃyeva pasavati. Tasmātiha, bhikkhave, imasmiṃ kāye nibbindathā”ti. Pañcamaṃ.