增支部9集13經/拘絺羅經(莊春江譯)
那時,
尊者摩訶拘絺羅去見尊者舍利弗。抵達後,與尊者舍利弗一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的尊者摩訶拘絺羅對尊者舍利弗說這個:「舍利弗學友!怎麼樣,『凡當生應該被感受的業,願我的那個業成為來世應該被感受的。』為了這個的目的在沙門喬達摩處梵行被住?」「不,
學友!」
[「舍利弗學友!又,怎麼樣,『凡來世應該被感受的業,願我的那個業成為當生應該被感受的。』為了這個的目的在沙門喬達摩處梵行被住?」「學友!這確實不是。」]
「舍利弗學友!怎麼樣,『凡應該被感受為樂的業,願我的那個業成為應該被感受為苦的。』為了這個的目的在沙門喬達摩處梵行被住?」「學友!這確實不是。」
「舍利弗學友!又,怎麼樣,『凡應該被感受為苦的業,願我的那個業成為應該被感受為樂的。』為了這個的目的在沙門喬達摩處梵行被住?」「學友!這確實不是。」
「舍利弗學友!怎麼樣,『凡已遍成熟應該被感受的業,願我的那個業成為未遍成熟應該被感受的。』為了這個的目的在沙門喬達摩處梵行被住?」「學友!這確實不是。」
「舍利弗學友!又,怎麼樣,『凡未遍成熟應該被感受的業,願我的那個業成為已遍成熟應該被感受的。』為了這個的目的在沙門喬達摩處梵行被住?」「學友!這確實不是。」
「舍利弗學友!怎麼樣,『凡應該被感受為多的業,願我的那個業成為應該被感受為少的。』為了這個的目的在沙門喬達摩處梵行被住?」「學友!這確實不是。」
「舍利弗學友!又,怎麼樣,『凡應該被感受為少的業,願我的那個業成為應該被感受為多的。』為了這個的目的在沙門喬達摩處梵行被住?」「學友!這確實不是。」
「舍利弗學友!怎麼樣,『凡應該被感受的業,願我的那個業成為不應該被感受的。』為了這個的目的在沙門喬達摩處梵行被住?」「學友!這確實不是。」
「舍利弗學友!又,怎麼樣,『凡不應該被感受的業,願我的那個業成為應該被感受的。』為了這個的目的在沙門喬達摩處梵行被住?」「學友!這確實不是。」
「『舍利弗學友!怎麼樣,「凡當生應該被感受的業,願我的那個業成為來世應該被感受的。」為了這個的目的在沙門喬達摩處梵行被住?』當被像這樣問,你說:『學友!這確實不是。』
[『舍利弗學友!又,怎麼樣,「凡來世應該被感受的業,願我的那個業成為當生應該被感受的。」為了這個的目的在沙門喬達摩處梵行被住?』當被像這樣問,你說:『學友!這確實不是。』
『舍利弗學友!怎麼樣,「凡應該被感受為樂的業,願我的那個業成為應該被感受為苦的。」為了這個的目的在沙門喬達摩處梵行被住?』當被像這樣問,你說:『學友!這確實不是。』
『舍利弗學友!又,怎麼樣,「凡應該被感受為苦的業,願我的那個業成為應該被感受為樂的。」為了這個的目的在沙門喬達摩處梵行被住?』當被像這樣問,你說:『學友!這確實不是。』
『舍利弗學友!怎麼樣,「凡已遍成熟應該被感受的業,願我的那個業成為未遍成熟應該被感受的。」為了這個的目的在沙門喬達摩處梵行被住?』當被像這樣問,你說:『學友!這確實不是。』
『舍利弗學友!又,怎麼樣,「凡未遍成熟應該被感受的業,願我的那個業成為已遍成熟應該被感受的。」為了這個的目的在沙門喬達摩處梵行被住?』當被像這樣問,你說:『學友!這確實不是。』
『舍利弗學友!怎麼樣,「凡應該被感受為多的業,願我的那個業成為應該被感受為少的。」為了這個的目的在沙門喬達摩處梵行被住?』當被像這樣問,你說:『學友!這確實不是。』
『舍利弗學友!又,怎麼樣,「凡應該被感受為少的業,願我的那個業成為應該被感受多的業。」為了這個的目的在沙門喬達摩處梵行被住?』當被像這樣問,你說:『學友!這確實不是。』
『舍利弗學友!怎麼樣,「凡應該被感受的業,願我的那個業成為不應該被感受的。」為了這個的目的在沙門喬達摩處梵行被住?』當被像這樣問,你說:『學友!這確實不是。』
『舍利弗學友!又,怎麼樣,「凡不應該被感受的業,願我的那個業成為應該被感受的。」為了這個的目的在沙門喬達摩處梵行被住?』當被像這樣問,你說:『學友!這確實不是。』學友!而,那麼,什麼目的在沙門喬達摩處梵行被住?」
「學友!凡會是不知道的、未看見的、未到達的、未作證的、未現觀的,為了那個的知道、看見、到達、作證、現觀在沙門喬達摩處梵行被住。」(「學友!但,什麼會是不知道的、未看見的、未到達的、未作證的、未現觀的,凡為了那個的知道、看見、到達、作證、現觀在沙門喬達摩處梵行被住?」)「學友!『這是苦。』會是不知道的、未看見的、未到達的、未作證的、未現觀的,為了那個的知道、看見、到達、作證、現觀在沙門喬達摩處梵行被住;學友!『這是苦
集。』……(中略)學友!『這是苦
滅。』……(中略)學友!『這是導向苦
滅道跡。』會是不知道的、未看見的、未到達的、未作證的、未現觀的,為了那個的知道、看見、到達、作證、現觀在沙門喬達摩處梵行被住,學友!這會是不知道的、未看見的、未到達的、未作證的、未現觀的,為了那個的知道、看見、到達、作證、現觀在沙門喬達摩處梵行被住。」
AN.9.13/ 3. Koṭṭhikasuttaṃ
13. Atha kho āyasmā mahākoṭṭhiko yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca– “kiṃ nu kho, āvuso sāriputta, ‘yaṃ kammaṃ diṭṭhadhammavedanīyaṃ, taṃ me kammaṃ samparāyavedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “No hidaṃ, āvuso”.
“Kiṃ nu kho, āvuso sāriputta, ‘yaṃ kammaṃ sukhavedanīyaṃ, taṃ me kammaṃ dukkhavedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “No hidaṃ, āvuso”.
“Kiṃ nu kho, āvuso sāriputta, ‘yaṃ kammaṃ sukhavedanīyaṃ, taṃ me kammaṃ dukkhavedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “No hidaṃ, āvuso”.
“Kiṃ panāvuso, sāriputta, ‘yaṃ kammaṃ dukkhavedanīyaṃ, taṃ me kammaṃ sukhavedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “No hidaṃ, āvuso”.
“Kiṃ nu kho, āvuso sāriputta, ‘yaṃ kammaṃ paripakkavedanīyaṃ, taṃ me kammaṃ aparipakkavedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “No hidaṃ, āvuso”.
“Kiṃ panāvuso sāriputta, ‘yaṃ kammaṃ aparipakkavedanīyaṃ, taṃ me kammaṃ paripakkavedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “No hidaṃ, āvuso”.
“Kiṃ nu kho, āvuso sāriputta, ‘yaṃ kammaṃ bahuvedanīyaṃ, taṃ me kammaṃ appavedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “No hidaṃ, āvuso”.
“Kiṃ panāvuso sāriputta ‘yaṃ kammaṃ appavedanīyaṃ, taṃ me kammaṃ bahuvedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “No hidaṃ, āvuso”.
“Kiṃ nu kho, āvuso sāriputta, ‘yaṃ kammaṃ vedanīyaṃ, taṃ me kammaṃ avedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “No hidaṃ, āvuso”.
“Kiṃ panāvuso sāriputta, ‘yaṃ kammaṃ avedanīyaṃ, taṃ me kammaṃ vedanīyaṃ hotū’ti, etassa atthāya bhagavati brahmacariyaṃ vussatī”ti? “No hidaṃ, āvuso”.
“‘Kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ me kammaṃ samparāyavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.
“‘Kiṃ panāvuso sāriputta, yaṃ kammaṃ samparāyavedanīyaṃ taṃ me kammaṃ diṭṭhadhammavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.
“‘Kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ sukhavedanīyaṃ taṃ me kammaṃ dukkhavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.
“‘Kiṃ panāvuso sāriputta, yaṃ kammaṃ dukkhavedanīyaṃ taṃ me kammaṃ sukhavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.
“‘Kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ paripakkavedanīyaṃ taṃ me kammaṃ aparipakkavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.
“‘Kiṃ panāvuso sāriputta, yaṃ kammaṃ aparipakkavedanīyaṃ taṃ me kammaṃ paripakkavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.
“‘Kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ bahuvedanīyaṃ taṃ me kammaṃ appavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.
“‘Kiṃ panāvuso sāriputta, yaṃ kammaṃ appavedanīyaṃ taṃ me kammaṃ bahuvedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.
“‘Kiṃ nu kho, āvuso sāriputta, yaṃ kammaṃ vedanīyaṃ taṃ me kammaṃ avedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.
“‘Kiṃ panāvuso sāriputta, yaṃ kammaṃ avedanīyaṃ taṃ me kammaṃ vedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatī’ti, iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. Atha kimatthaṃ carahāvuso, bhagavati brahmacariyaṃ vussatī”ti?
“Yaṃ khvassa, āvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ, tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussatī”ti. (“kiṃ panassāvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ, yassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussatī”ti?) “‘Idaṃ dukkhan’ti khvassa, āvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussati. Ayaṃ ‘dukkhasamudayo’ti khvassa, āvuso …pe… ‘ayaṃ dukkhanirodho’ti khvassa, āvuso …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti khvassa, āvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussati. Idaṃ khvassa, āvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussatī”ti. Tatiyaṃ.