經號:   
   (AN.9.11 更新)
2.獅子吼品
增支部9集11經/獅子吼經(莊春江譯)
  有一次尊者舍利弗住在舍衛城祇樹林給孤獨園。
  那時,尊者舍利弗去見世尊。抵達後,向世尊問訊,接著坐在一旁。在一旁坐下的尊者舍利弗對世尊說這個:
  「大德!我已在舍衛城住過雨季安居,大德!我想要出發到[鄉村]地方旅行。」
  「舍利弗!現在是那個你考量的時間。」
  那時,尊者舍利弗從座位起來、向世尊問訊後,作右繞,接著離開。
  那時,某位比丘在尊者舍利弗離開不久,對世尊說這個:
  「大德!尊者舍利弗撞到我,沒道歉就出發旅行。」
  那時,世尊召喚某位比丘:
  「來!比丘!請你以我的名義召喚舍利弗:『舍利弗學友大師召喚你。』」
  「是的,大德!」那位比丘回答世尊後,去見尊者舍利弗。抵達後,對尊者舍利弗說這個:
  「舍利弗學友!大師召喚你。」
  「是的,學友!」尊者舍利弗回答那位比丘。
  當時,尊者大目揵連、尊者阿難取鑰匙後在住處來回[,呼喚]:
  「尊者們!請你們進行,尊者們!請你們進行,這裡,尊者舍利弗將在世尊的面前吼獅子吼。」
  那時,尊者舍利弗去見世尊。抵達後,向世尊問訊,接著坐在一旁。世尊對在一旁坐下的尊者舍利弗說這個:
  「舍利弗!這裡,某位同梵行者抱怨你:『大德!尊者舍利弗撞到我,沒道歉就出發旅行。』」
  「大德!如果身至念者會有[念]在身上不現前的話,他會撞到某位同梵行者,沒道歉就出發旅行。
  大德!猶如他們在地上丟清淨的、不清淨的、沾糞便之物、沾尿液之物、沾唾液之物、沾膿汁之物、沾血液之物,地不因為那樣而厭惡、羞恥、嫌惡。同樣的,大德!我住於心與地相同:廣大的、高大的、無量的,無怨恨的、無瞋害的。大德!如果身至念者會有[念]在身上不現前的話,他會撞到某位同梵行者,沒道歉就出發旅行。
  大德!猶如他們在水中洗清淨的、不清淨的、沾糞便之物、沾尿液之物、沾唾液之物、沾膿汁之物、沾血液之物,水不因為那樣而厭惡、羞恥、嫌惡。同樣的,大德!我住於心與水相同:廣大的、高大的、無量的,無怨恨的、無瞋害的。大德!如果身至念者會有[念]在身上不現前的話,他會撞到某位同梵行者,沒道歉就出發旅行。
  大德!猶如火燒清淨的、不清淨的、沾糞便之物、沾尿液之物、沾唾液之物、沾膿汁之物、沾血液之物,火不因為那樣而厭惡、羞恥、嫌惡。同樣的,大德!我住於心與火相同:廣大的、高大的、無量的,無怨恨的、無瞋害的。大德!如果身至念者會有[念]在身上不現前的話,他會撞到某位同梵行者,沒道歉就出發旅行。
  大德!猶如風吹清淨的、不清淨的、沾糞便之物、沾尿液之物、沾唾液之物、沾膿汁之物、沾血液之物,風不因為那樣而厭惡、羞恥、嫌惡。同樣的,大德!我住於心與風相同:廣大的、高大的、無量的,無怨恨的、無瞋害的。大德!如果身至念者會有[念]在身上不現前的話,他會撞到某位同梵行者,沒道歉就出發旅行。
  大德!猶如撢子掃除清淨的、不清淨的、沾糞便之物、沾尿液之物、沾唾液之物、沾膿汁之物、沾血液之物,撢子不因為那樣而厭惡、羞恥、嫌惡。同樣的,大德!我住於心與撢子相同:廣大的、高大的、無量的,無怨恨的、無瞋害的。大德!如果身至念者會有[念]在身上不現前的話,他會撞到某位同梵行者,沒道歉就出發旅行。
  大德!猶如手拿盤子、衣衫襤褸的賤民童子、賤民童女準備好謙虛的心後,進入村落或城鎮。同樣的,大德!我住於心與賤民童子、賤民童女相同:廣大的、高大的、無量的,無怨恨的、無瞋害的。大德!如果身至念者會有[念]在身上不現前的話,他會撞到某位同梵行者,沒道歉就出發旅行。
  大德!猶如被切斷角、柔和、已被善調御、已被善調伏的公牛從街道到街道;從十字路口到十字路口遊蕩,而不以腳或角傷害任何東西。同樣的,大德!我住於心與被切斷角的公牛相同:廣大的、高大的、無量的,無怨恨的、無瞋害的。大德!如果身至念者會有[念]在身上不現前的話,他會撞到某位同梵行者,沒道歉就出發旅行。
  大德!猶如年輕、年少、喜好裝飾、洗過頭的女子或男子,如果在頸部被懸掛蛇屍或狗屍或人屍,會厭惡、羞恥、嫌惡。同樣的,大德!我被這腐臭身厭惡、羞恥、嫌惡。大德!如果身至念者會有[念]在身上不現前的話,他會撞到某位同梵行者,沒道歉就出發旅行。
  大德!猶如男子運搬有種種孔隙、滲漏、正在流出的膏瓶。同樣的,大德!我運搬這有種種孔隙、滲漏、正在流出的身體。大德!如果身至念者會有[念]在身上不現前的話,他會撞到某位同梵行者,沒道歉就出發旅行。」
  那時,那位比丘從座位起來後,置(作)上衣到一邊肩膀,以頭落在世尊的腳上後對世尊說這個:
  「大德!罪過征服如是愚的、如是愚昧的、如是不善的我:凡我以不存在的、虛偽的、虛妄的、不實的誹謗尊者舍利弗,大德!為了未來的自制,請世尊接受那個我的罪過為罪過。」
  「比丘!確實,罪過征服如是愚的、如是愚昧的、如是不善的你:凡你以不存在的、虛偽的、虛妄的、不實的誹謗尊者舍利弗。比丘!但由於你看見罪過為罪過後如法懺悔,我們接受你的那個[懺悔]。比丘!在聖者之律中這是增長:凡看見罪過為罪過後如法懺悔,未來來到自制。」
  那時,世尊召喚尊者舍利弗:
  「舍利弗!就在那裡,他的頭七片地破裂以前,原諒這位無用的男子。」
  「大德!我原諒那位尊者,如果那位尊者對我說這個:『也請那位尊者原諒我。』」
2. Sīhanādavaggo
AN.9.11/ 1. Sīhanādasuttaṃ
   11. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca– “vuttho me, bhante, sāvatthiyaṃ vassāvāso. Icchāmahaṃ, bhante, janapadacārikaṃ pakkamitun”ti. “Yassadāni tvaṃ, sāriputta, kālaṃ maññasī”ti. Atha kho āyasmā sāriputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho aññataro bhikkhu acirapakkante āyasmante sāriputte bhagavantaṃ etadavoca– “āyasmā maṃ, bhante, sāriputto āsajja appaṭinissajja cārikaṃ pakkanto”ti. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi– “ehi tvaṃ, bhikkhu, mama vacanena sāriputtaṃ āmantehi– ‘satthā taṃ, āvuso sāriputta, āmantetī’”ti. “Evaṃ, bhante”ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca – “satthā taṃ, āvuso sāriputta, āmantetī”ti. “Evamāvuso”ti kho āyasmā sāriputto tassa bhikkhuno paccassosi.
   Tena kho pana samayena āyasmā ca mahāmoggallāno āyasmā ca ānando avāpuraṇaṃ ādāya vihāre āhiṇḍanti – “abhikkamathāyasmanto, abhikkamathāyasmanto! Idānāyasmā sāriputto bhagavato sammukhā sīhanādaṃ nadissatī”ti. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca– “idha te, sāriputta, aññataro sabrahmacārī khīyanadhammaṃ āpanno– ‘āyasmā maṃ, bhante, sāriputto āsajja appaṭinissajjacārikaṃ pakkanto’”ti.
   “Yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
   “Seyyathāpi, bhante, pathaviyaṃ sucimpi nikkhipanti asucimpi nikkhipanti gūthagatampi nikkhipanti muttagatampi nikkhipanti kheḷagatampi nikkhipanti pubbagatampi nikkhipanti lohitagatampi nikkhipanti, na ca tena pathavī aṭṭīyati vā harāyati vā jigucchati vā; evamevaṃ kho ahaṃ, bhante, pathavīsamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena. Yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
   “Seyyathāpi, bhante, āpasmiṃ sucimpi dhovanti asucimpi dhovanti gūthagatampi… muttagatampi… kheḷagatampi… pubbagatampi… lohitagatampi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā; evamevaṃ kho ahaṃ, bhante, āposamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena. Yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
   “Seyyathāpi, bhante, tejo sucimpi ḍahati asucimpi ḍahati gūthagatampi… muttagatampi… kheḷagatampi… pubbagatampi… lohitagatampi ḍahati, na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā; evamevaṃ kho ahaṃ bhante, tejosamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena. Yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
   “Seyyathāpi, bhante, vāyo sucimpi upavāyati asucimpi upavāyati gūthagatampi… muttagatampi… kheḷagatampi… pubbagatampi… lohitagatampi upavāyati, na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā; evamevaṃ kho ahaṃ, bhante, vāyosamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena. Yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
   “Seyyathāpi bhante, rajoharaṇaṃ sucimpi puñchati asucimpi puñchati gūthagatampi… muttagatampi… kheḷagatampi… pubbagatampi… lohitagatampi puñchati, na ca tena rajoharaṇaṃ aṭṭīyati vā harāyati vā jigucchati vā; evamevaṃ kho ahaṃ, bhante, rajoharaṇasamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena. Yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
   “Seyyathāpi, bhante, caṇḍālakumārako vā caṇḍālakumārikā vā kaḷopihattho nantakavāsī gāmaṃ vā nigamaṃ vā pavisanto nīcacittaṃyeva upaṭṭhapetvā pavisati; evamevaṃ kho ahaṃ, bhante, caṇḍālakumārakacaṇḍālakumārikāsamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena. Yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
   “Seyyathāpi, bhante, usabho chinnavisāṇo sūrato sudanto suvinīto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ anvāhiṇḍanto na kiñci hiṃsati pādena vā visāṇena vā; evamevaṃ kho ahaṃ, bhante, usabhachinnavisāṇasamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena. Yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
   “Seyyathāpi, bhante, itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃnhāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya; evamevaṃ kho ahaṃ, bhante, iminā pūtikāyena aṭṭīyāmi harāyāmi jigucchāmi. Yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
   “Seyyathāpi bhante, puriso medakathālikaṃ parihareyya chiddāvachiddaṃ uggharantaṃ paggharantaṃ; evamevaṃ kho ahaṃ, bhante, imaṃ kāyaṃ pariharāmi chiddāvachiddaṃ uggharantaṃ paggharantaṃ. Yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyyā”ti.
   Atha kho so bhikkhu uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca– “accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathā-akusalaṃ, yo ahaṃ āyasmantaṃ sāriputtaṃ asatā tucchā musā abhūtena abbhācikkhiṃ. Tassa me, bhante, bhagavā accayaṃ accayato paṭiggaṇhatu āyatiṃ saṃvarāyā”ti. “Taggha taṃ, bhikkhu, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathā-akusalaṃ, yo tvaṃ sāriputtaṃ asatā tucchā musā abhūtena abbhācikkhi. Yato ca kho tvaṃ, bhikkhu, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuḍḍhihesā, bhikkhu, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatī”ti.
   Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi– “khama, sāriputta, imassa moghapurisassa, purā tassa tattheva sattadhā muddhā phalatī”ti. “Khamāmahaṃ, bhante, tassa āyasmato sace maṃ so āyasmā evamāha– ‘khamatu ca me so āyasmā’”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):
  「犯相違法(MA.24)」,南傳作「抱怨」(khīyanadhammaṃ āpanno,直譯為「來到不平法;犯責備法」),菩提比丘長老英譯為「作了抱怨」(has made a complaint)。
  「輕慢我(MA.24);共諍競(AA)」,南傳作「撞到我」(maṃ…āsajja,另譯為「攻擊我」),菩提比丘長老英譯為「撞我」(struck me)。按:《滿足希求》說,這裡,攻擊為撞擊(Tattha āsajjāti ghaṭṭetvā),為何被瞋怒繫縛?上座(舍利弗)禮敬十力後起身離開時,衣服的垂部觸到那位比丘的身體,也有說「風打到」(vāto paharītipi),只這樣,他被瞋怒繫縛,當看見上座的大群隨從離去時,起嫉妒:「我將破壞[他們]離去。」今準此譯。
  「其意至下(MA.24)」,南傳作「準備好謙虛的心後」(nīcacittaṃyeva upaṭṭhapetvā),菩提比丘長老英譯為「帶著謙遜的心」(with a humble mind)。