經號:   
   (AN.8.90 更新)
增支部8集90經/正確轉起經(莊春江譯)
  「比丘們!作覓罪相羯磨的比丘在八法上應該被正確地轉起:無具足戒應該被授與、無依止應該被授與、無沙彌應該使被伺候、無比丘尼教誡者的同意應該被接受、即使以選定者比丘尼們不應該被教誡、無任何僧團的同意應該被接受、在任何首席上不應該被安排,以及以那個為根[的罪?]不應該被出罪,比丘們!作覓罪相羯磨的比丘在這八法上應該被正確地轉起。」
   念品第四,其攝頌
  「念、晡尼亞、以根本,盜賊、以沙門為第五則,
   名聲、鉢、以不淨信,下意與轉起。」
AN.8.90/ 10. Sammāvattanasuttaṃ
   90. “Tassapāpiyasikakammakatena, bhikkhave, bhikkhunā aṭṭhasu dhammesu sammā vattitabbaṃ– na upasampādetabbo, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, na kāci saṅghasammuti sāditabbā, na kismiñci paccekaṭṭhāne ṭhapetabbo, na ca tena mūlena vuṭṭhāpetabbo. Tassapāpiyasikakammakatena, bhikkhave, bhikkhunā imesu aṭṭhasu dhammesu sammā vattitabban”ti. Dasamaṃ.
   Sativaggo catuttho.
   Tassuddānaṃ–
   Satipuṇṇiyamūlena corasamaṇena pañcamaṃ;
   Yaso pattappasādena, paṭisāraṇīyañca vattananti.
漢巴經文比對(莊春江作):
  「首席」(paccekaṭṭhāne),菩提比丘長老英譯為「首席位置」(chief position)。按:《滿足希求》以「君主處(adhipatiṭṭhāne)、最勝處(jeṭṭhakaṭṭhāne)」解說,今準此譯。