AN.8.87/ 7. Pattanikujjanasuttaṃ
87. “Aṭṭhahi bhikkhave, aṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ nikkujjeyya. Katamehi aṭṭhahi? Bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhū bhikkhūhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ nikkujjeyya.
“Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ ukkujjeyya. Katamehi aṭṭhahi? Na bhikkhūnaṃ alābhāya parisakkati, na bhikkhūnaṃ anatthāya parisakkati, na bhikkhūnaṃ avāsāya parisakkati, na bhikkhū akkosati paribhāsati, na bhikkhū bhikkhūhi bhedeti, buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ ukkujjeyyā”ti. Sattamaṃ.