AN.8.85/ 5. Samaṇasuttaṃ
85. “‘Samaṇo’ti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Brāhmaṇo’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Vedagū’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Bhisakko’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Nimmalo’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Vimalo’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Ñāṇī’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Vimutto’ti, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā”ti.
“Yaṃ samaṇena pattabbaṃ, brāhmaṇena vusīmatā;
Yaṃ vedagunā pattabbaṃ, bhisakkena anuttaraṃ.
“Yaṃ nimmalena pattabbaṃ, vimalena sucīmatā;
Yaṃ ñāṇinā ca pattabbaṃ, vimuttena anuttaraṃ.
“Sohaṃ vijitasaṅgāmo, mutto mocemi bandhanā;
Nāgomhi paramadanto, asekho parinibbuto”ti. Pañcamaṃ.