經號:   
   (AN.8.73 更新)
增支部8集73經/死念經第一(莊春江譯)[AA.40.8]
  有一次世尊住在親戚村的磚屋中。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!死念修習、已多作,有大果、大效益不死的立足處、不死的完結,比丘們!你們修習死念嗎?」
  在這麼說時,某位比丘對世尊說這個:
  「大德!我修習死念。」
  「比丘!那麼,如怎樣你修習死念呢?」
  「大德!這裡,我這麼想:『啊!願我就活一日夜以作意世尊的教說,則會有許多我所做的。』大德!我這麼修習死念。」
  另一位比丘也對世尊說這個:
  「大德!我修習死念。」
  「比丘!那麼,如怎樣你修習死念呢?」
  「大德!這裡,我這麼想:『啊!願我就活一個白天以作意世尊的教說,則會有許多我所做的。』大德!我這麼修習死念。」
  另一位比丘也對世尊說這個:
  「大德!我修習死念。」
  「比丘!那麼,如怎樣你修習死念呢?」
  「大德!這裡,我這麼想:『啊!願我就活半天以作意世尊的教說,則會有許多我所做的。』大德!我這麼修習死念。」
  另一位比丘也對世尊說這個:
  「大德!我修習死念。」
  「比丘!那麼,如怎樣你修習死念呢?」
  「大德!這裡,我這麼想:『啊!願我就活吃一頓施食期間以作意世尊的教說,則會有許多我所做的。』大德!我這麼修習死念。」
  另一位比丘也對世尊說這個:
  「大德!我修習死念。」
  「比丘!那麼,如怎樣你修習死念呢?」
  「大德!這裡,我這麼想:『啊!願我就活吃半頓施食期間以作意世尊的教說,則會有許多我所做的。』大德!我這麼修習死念。」
  另一位比丘也對世尊說這個:
  「大德!我修習死念。」
  「比丘!那麼,如怎樣你修習死念呢?」
  「大德!這裡,我這麼想:『啊!願我就活嚼後吞下四、五口食物期間以作意世尊的教說,則會有許多我所做的。』大德!我這麼修習死念。」
  另一位比丘也對世尊說這個:
  「大德!我修習死念。」
  「比丘!那麼,如怎樣你修習死念呢?」
  「大德!這裡,我這麼想:『啊!願我就活嚼後吞下一口食物期間以作意世尊的教說,則會有許多我所做的。』大德!我這麼修習死念。」
  另一位比丘也對世尊說這個:
  「大德!我修習死念。」
  「比丘!那麼,如怎樣你修習死念呢?」
  「大德!這裡,我這麼想:『啊!願我就活吐氣後吸氣,或吸氣後吐氣期間以作意世尊的教說,則會有許多我所做的。』大德!我這麼修習死念。」
  在這麼說時,世尊對比丘們說這個:
  「比丘們!凡這位比丘這麼修習死念:『啊!願我就活一日夜以作意世尊的教說,則會有許多我所做的。』者,比丘們!凡這位比丘這麼修習死念:『啊!願我就活一個白天以作意世尊的教說,則會有許多我所做的。』者,比丘們!凡這位比丘這麼修習死念:『啊!願我就活半天以作意世尊的教說,則會有許多我所做的。』者,比丘們!凡這位比丘這麼修習死念:『啊!願我就活吃一頓施食期間以作意世尊的教說,則會有許多我所做的。』者,比丘們!凡這位比丘這麼修習死念:『啊!願我就活吃半頓施食期間以作意世尊的教說,則會有許多我所做的。』者,比丘們!凡這位比丘這麼修習死念:『啊!願我就活嚼後吞下四、五口食物期間以作意世尊的教說,則會有許多我所做的。』者,比丘們!這些被稱為:『比丘們住於放逸,他們為諸的滅盡遲緩地修習死念。』比丘們!但凡這位比丘這麼修習死念:『啊!願我就活嚼後吞下一口食物期間以作意世尊的教說,則會有許多我所做的。』者,比丘們!凡這位比丘這麼修習死念:『啊!願我就活吐氣後吸氣,或吸氣後吐氣期間以作意世尊的教說,則會有許多我所做的。』者,比丘們!這些被稱為:『比丘們住於不放逸,他們為諸漏的滅盡銳利地修習死念。』
  比丘們!因此,在這裡,應該被這麼學:『我們要住於不放逸,我們要為諸漏的滅盡銳利地修習死念。』比丘們!應該被你們這麼學。」
AN.8.73/ 3. Paṭhamamaraṇassatisuttaṃ
   73. Ekaṃ samayaṃ bhagavā nātike viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “maraṇassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā. Bhāvetha no tumhe, bhikkhave, maraṇassatin”ti.
   Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca– “ahaṃ kho, bhante, bhāvemi maraṇassatin”ti. “Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassatin”ti? “Idha mayhaṃ, bhante, evaṃ hoti – ‘aho vatāhaṃ rattindivaṃ jīveyyaṃ bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassatin”ti.
   Aññataropi kho bhikkhu bhagavantaṃ etadavoca– “ahampi kho, bhante, bhāvemi maraṇassatin”ti. “Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassatin”ti? “Idha mayhaṃ, bhante, evaṃ hoti – ‘aho vatāhaṃ divasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassatin”ti.
   Aññataropi kho bhikkhu bhagavantaṃ etadavoca– “ahampi kho, bhante, bhāvemi maraṇassatin”ti. “Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassatin”ti? “Idha mayhaṃ, bhante, evaṃ hoti – ‘aho vatāhaṃ upaḍḍhadivasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassatin”ti.
   Aññataropi kho bhikkhu bhagavantaṃ etadavoca– “ahampi kho, bhante, bhāvemi maraṇassatin”ti “Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassatin”ti? “Idha mayhaṃ, bhante, evaṃ hoti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassatin”ti.
   Aññataropi kho bhikkhu bhagavantaṃ etadavoca– “ahampi kho, bhante, bhāvemi maraṇassatin”ti. “Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassatin”ti? “Idha mayhaṃ bhante, evaṃ hoti– ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassatin”ti.
   Aññataropi kho bhikkhu bhagavantaṃ etadavoca– “ahampi kho, bhante, bhāvemi maraṇassatin”ti. “Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassatin”ti? “Idha mayhaṃ, bhante, evaṃ hoti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassatin”ti.
   Aññataropi kho bhikkhu bhagavantaṃ etadavoca– “ahampi kho, bhante, bhāvemi maraṇassatin”ti. “Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassatin”ti? “Idha mayhaṃ, bhante, evaṃ hoti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassatin”ti.
   Aññataropi kho bhikkhu bhagavantaṃ etadavoca– “ahampi kho, bhante, bhāvemi maraṇassatin”ti. “Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassatin”ti? “Idha mayhaṃ bhante, evaṃ hoti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ assasitvā vā passasāmi, passasitvā vā assasāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Evaṃ kho ahaṃ, bhante bhāvemi maraṇassatin”ti.
   Evaṃ vutte bhagavā te bhikkhū etadavoca– “yvāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti– ‘aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti– ‘aho vatāhaṃ divasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti; yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti– ‘aho vatāhaṃ upaḍḍhadivasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti– ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti; yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti– ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti– ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti– ime vuccanti, bhikkhave, ‘bhikkhū pamattā viharanti, dandhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya’”.
   “Yo ca khvāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti. Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti– ‘aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ assasitvā vā passasāmi, passasitvā vā assasāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’ti– ime vuccanti, bhikkhave, ‘bhikkhū appamattā viharanti, tikkhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya’”.
   “Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘appamattā viharissāma, tikkhaṃ maraṇassatiṃ bhāvayissāma āsavānaṃ khayāyā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):