經號:   
   (AN.8.69 更新)
增支部8集69經/眾經(莊春江譯)[AA.42.7]
  「比丘們!有這八眾,哪八個?剎帝利眾、婆羅門眾、屋主眾沙門眾、四大王天眾、三十三天眾、魔眾、梵天眾。
  比丘們!又,我記得(證知)是好幾百個剎帝利眾拜訪者。又,在那裡,被我共坐以前,連同共語以前、進入交談以前,在那裡,他們的容色是怎樣的,我的容色就像那樣的,他們的聲音是怎樣的,我的聲音就像那樣的。我以法說開示、勸導、鼓勵、使歡喜,而他不知道講說的我:『這位是誰講說呢?天或人?』我以法說開示、勸導、鼓勵、使歡喜後消失。而他不知道消失的我:『這位消失者是誰呢?天或人?』
  比丘們!又,我記得是好幾百個婆羅門眾……(中略)屋主眾……沙門眾……四大王天眾……三十三天眾……魔眾……梵天眾拜訪者。又,在那裡,被我共坐以前,連同共語以前、進入交談以前,在那裡,他們的容色是怎樣的,我的容色就像那樣的,他們的聲音是怎樣的,我的聲音就像那樣的。我以法說開示、勸導、鼓勵、使歡喜,而他不知道講說的我:『這位是誰講說呢?天或人?』我以法說開示、勸導、鼓勵、使歡喜後消失。而他不知道消失的我:『這位消失者是誰呢?天或人?』
  比丘們!這是八眾。」[DN.16, 172段]
AN.8.69/ 9. Parisāsuttaṃ
   69. “Aṭṭhimā, bhikkhave, parisā. Katamā aṭṭha? Khattiyaparisā brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā, tāvatiṃsaparisā, māraparisā, brahmaparisā. Abhijānāmi kho panāhaṃ, bhikkhave, anekasataṃ khattiyaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpannapubbā. Tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti. Dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṃsemi Bhāsamānañca maṃ na jānanti– ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti– ‘ko nu kho ayaṃ antarahito devo vā manusso vā’”ti.
   “Abhijānāmi kho panāhaṃ, bhikkhave, anekasataṃ brāhmaṇaparisaṃ …pe… gahapatiparisaṃ… samaṇaparisaṃ… cātumahārājikaparisaṃ… tāvatiṃsaparisaṃ… māraparisaṃ… brahmaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpannapubbā. Tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti. Dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṃsemi. Bhāsamānañca maṃ na jānanti– ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti– ‘ko nu kho ayaṃ antarahito devo vā manusso vā’ti. Imā kho, bhikkhave, aṭṭha parisā”ti. Navamaṃ.
漢巴經文比對(莊春江作):