經號:   
   (AN.8.66 更新)
增支部8集66經/解脫經(莊春江譯)
  「比丘們!有這八解脫,哪八個?
  有色者看見諸色,這是第一解脫。
  內無色想者看見外諸色,這是第二解脫。
  只志向『清淨的』,這是第三解脫。
  從一切色想的超越,從有對想的滅沒,從不作意種種想[而知]:『虛空是無邊的』,進入後住於虛空無邊處,這是第四解脫。
  超越一切虛空無邊處後[而知]:『識是無邊的』,進入後住於識無邊處,這是第五解脫。
  超越一切識無邊處後[而知]:『什麼都沒有』,進入後住於無所有處,這是第六解脫。
  超越一切無所有處後,進入後住於非想非非想處,這是第七解脫。
  超越一切非想非非想處後,進入後住於想受滅,這是第八解脫,在這裡,我許多弟子住於已到達最終完美的證智。
  比丘們!這是八解脫。」[DN.16, 173段]
AN.8.66/ 6. Vimokkhasuttaṃ
   66. “Aṭṭhime, bhikkhave, vimokkhā. Katame aṭṭha? Rūpī rūpāni passati. Ayaṃ paṭhamo vimokkho.
   “Ajjhattaṃ arūpasaññī, bahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho.
   “Subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho.
   “Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho vimokkho.
   “Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ pañcamo vimokkho.
   “Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭho vimokkho.
   “Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho.
   “Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkho. Ime kho, bhikkhave, aṭṭha vimokkhā”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):