AN.8.60/ 10. Dutiyapuggalasuttaṃ
60. “Aṭṭhime, bhikkhave, puggalā āhuneyyā …pe… anuttaraṃ puññakkhettaṃ lokassa. Katame aṭṭha? Sotāpanno sotāpattiphalasacchikiriyāya paṭipanno …pe… arahā, arahattāya paṭipanno. Ime kho, bhikkhave, aṭṭha puggalā āhuneyyā …pe… anuttaraṃ puññakkhettaṃ lokassā”ti.
“Cattāro ca paṭipannā, cattāro ca phale ṭhitā;
Esa saṅgho samukkaṭṭho, sattānaṃ aṭṭha puggalā.
“Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ, ettha dinnaṃ mahapphalan”ti. Dasamaṃ.
Gotamīvaggo paṭhamo.
Tassuddānaṃ–
Gotamī ovādaṃ saṃkhittaṃ, dīghajāṇu ca ujjayo;
Bhayā dve āhuneyyā ca, dve ca aṭṭha puggalāti.