經號:   
   (AN.8.60 更新)
增支部8集60經/人經第二(莊春江譯)
  「比丘們!這八種人,是應該被奉獻者……(中略)世間的無上福田,哪八種?……(中略)阿羅漢、為了阿羅漢境界的行者,比丘們!這八種人,是應該被奉獻者……(中略)世間的無上福田。」
  「四種行道者,與四種在果位上已住立者
   屬於眾生中的八種人,這是被讚賞稱揚的僧團
   對供奉的人們,對期待福德的有生命者們,
   對作有依著的福德者們,在這裡施與的有大果。」[≃SN.11.16]
   喬達彌品第一,其攝頌
  「喬達彌、教誡、簡要,長膝與巫惹雅,
   恐怖、二則應該被奉獻,二則八種人。」
AN.8.60/ 10. Dutiyapuggalasuttaṃ
   60. “Aṭṭhime, bhikkhave, puggalā āhuneyyā …pe… anuttaraṃ puññakkhettaṃ lokassa. Katame aṭṭha? Sotāpanno sotāpattiphalasacchikiriyāya paṭipanno …pe… arahā, arahattāya paṭipanno. Ime kho, bhikkhave, aṭṭha puggalā āhuneyyā …pe… anuttaraṃ puññakkhettaṃ lokassā”ti.
  “Cattāro ca paṭipannā, cattāro ca phale ṭhitā;
  Esa saṅgho samukkaṭṭho, sattānaṃ aṭṭha puggalā.
  “Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
  Karotaṃ opadhikaṃ puññaṃ, ettha dinnaṃ mahapphalan”ti. Dasamaṃ.
   Gotamīvaggo paṭhamo.
   Tassuddānaṃ–
   Gotamī ovādaṃ saṃkhittaṃ, dīghajāṇu ca ujjayo;
   Bhayā dve āhuneyyā ca, dve ca aṭṭha puggalāti.
漢巴經文比對(莊春江作):