經號:   
   (AN.8.45 更新)
增支部8集45經/玻惹經(莊春江譯)
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,優婆夷玻惹去見世尊。抵達後,向世尊問訊後,在一旁坐下。世尊對在一旁坐下的優婆夷玻惹說這個:
  「玻惹!具備八支所入的布薩有大果、大效益、大光輝、大遍滿。而,玻惹!善具備八支所入的布薩如何有大果、大效益、大光輝、大遍滿呢?
  玻惹!這裡,聖弟子像這樣省察:『只要活著,阿羅漢們捨斷殺生後,成為離殺生者,他住於已捨離棍棒、已捨離刀劍、有羞恥的、來到同情的、對一切活的生命類有憐愍的,今天,這[一]日、夜,我也捨斷殺生後,成為離殺生者,我也住於已捨離棍棒、已捨離刀劍、有羞恥的、來到同情的、對一切活的生命類有憐愍的,我將仿效阿羅漢這部分,我將入布薩。』這是所具備的第一支。……(中略)
  『只要活著,阿羅漢們是離高床、大床者,他們躺在較低臥床或草蓆上,今天,這[一]日、夜,我也成為離高床、大床者,躺在較低臥床或草蓆上,我將仿效阿羅漢這部分,我將入布薩。』這是所具備的第八支。
  玻惹!善具備八支所入的布薩這樣有大果、大效益、大光輝、大遍滿。
  有多少大果、大效益、大光輝、大遍滿呢?玻惹!猶如凡如果作這十六大國很多七寶的統治權支配的王權者,即:鴦伽、摩揭陀、迦尸、憍薩羅、跋耆、末羅、支提、番伽、俱盧、般遮羅、婆蹉、首羅先那、阿濕伽、阿槃提、健陀羅、劍浮闍,這不值具備八支布薩之十六分之一,那是什麼原因?玻惹!人類王權比天樂卑微。
  玻惹!人類五十年是這四大王天的一日夜,以彼夜之三十夜是一個月,以彼月之十二個月是一年,以彼年之五百天年是四大王天的壽命量。玻惹!這存在可能性:凡某位女子或男子具備八支入布薩後,以身體的崩解,死後能往生四大王天諸天們的共住狀態。玻惹!根據此而說:『人類王權比天樂卑微。』
  玻惹!人類一百年……(中略)玻惹!人類二百年……(中略)玻惹!人類四百年……(中略)玻惹!人類八百年……(中略)玻惹!人類一千六百年是這他化自在天的一日夜,以彼夜之三十夜是一個月,以彼月之十二個月是一年,以彼年之一萬六千天年是他化自在天的壽命量。玻惹!這存在可能性:凡某位女子或男子具備八支入布薩後,以身體的崩解,死後能往生他化自在天諸天們的共住狀態。玻惹!根據此而說:『人類王權比天樂卑微。』」
  「不應該殺生不應該未給予而取,不應該說虛妄不應該成為飲酒者,
   應該戒離非梵行的行婬,晚上不應該吃非時食
   不應該配戴花環不應該塗抹芳香,應該睡[低]床或地上的鋪墊,
   他們說這是八支布薩,被已達到苦的結束的佛陀宣說。
   只要日月兩者環繞,放光、好看,
   行於空中破除黑暗,光照四方。
   凡存在於這中間的財產,真珠、寶珠、琉璃、妙寶,
   牛角狀的黃金、山金,天然金、被稱為『沙金』的,
   對具備八支布薩者來說,它們不及十六分之一,如全部眾星對月光。
   因此持戒的男女,具備八支入布薩後,
   作了福德後生起樂,無過失地到達天界處。」
AN.8.45/ 5. Bojjhasuttaṃ
   45. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bojjhā upāsikā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho bojjhaṃ upāsikaṃ bhagavā etadavoca–
   “Aṭṭhaṅgasamannāgato, bojjhe, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. Kathaṃ upavuttho ca, bojjhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro? Idha bojjhe, ariyasāvako iti paṭisañcikkhati– ‘yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā, sabbapāṇabhūtahitānukampino viharanti. Ahaṃ pajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharāmi. Imināpaṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatī’ti. Iminā paṭhamena aṅgena samannāgato hoti …pe….
   “‘Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti– mañcake vā tiṇasanthārake vā. Ahaṃ pajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi– mañcake vā tiṇasanthārake vā. Imināpaṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatī’ti. Iminā aṭṭhamena aṅgena samannāgato hoti. Evaṃ upavuttho kho, bojjhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.
   “Kīvamahapphalo hoti, kīvamahānisaṃso, kīvamahājutiko, kīvamahāvipphāro? Seyyathāpi, bojjhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtarattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathidaṃ– aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamannāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu? Kapaṇaṃ, bojjhe, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
   “Yāni, bojjhe, mānusakāni paññāsa vassāni, cātumahārājikānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni pañca vassasatāni cātumahārājikānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ, bojjhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, bojjhe, sandhāya bhāsitaṃ– ‘kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya’”.
   “Yaṃ, bojjhe, mānusakaṃ vassasataṃ …pe… tāni, bojjhe, mānusakāni dve vassasatāni …pe… cattāri vassasatāni …pe… aṭṭha vassasatāni …pe… soḷasa vassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ, bojjhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, bojjhe, sandhāya bhāsitaṃ– ‘kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyā’”ti.
  “Pāṇaṃ na haññe na cadinnamādiye,
  Musā na bhāse na ca majjapo siyā.
  Abrahmacariyā virameyya methunā,
  Rattiṃ na bhuñjeyya vikālabhojanaṃ.
  “Mālaṃ na dhāre na ca gandhamācare,
  Mañce chamāyaṃ va sayetha santhate.
  Etañhi aṭṭhaṅgikamāhuposathaṃ,
  Buddhena dukkhantagunā pakāsitaṃ.
  “Cando ca suriyo ca ubho sudassanā,
  Obhāsayaṃ anupariyanti yāvatā.
  Tamonudā te pana antalikkhagā,
  Nabhe pabhāsanti disāvirocanā.
  “Etasmiṃ yaṃ vijjati antare dhanaṃ,
  Muttā maṇi veḷuriyañca bhaddakaṃ.
  Siṅgīsuvaṇṇaṃ atha vāpi kañcanaṃ,
  Yaṃ jātarūpaṃ haṭakanti vuccati.
  “Aṭṭhaṅgupetassa uposathassa,
  Kalampi te nānubhavanti soḷasiṃ.
  Candappabhā tāragaṇā ca sabbe.
  “Tasmā hi nārī ca naro ca sīlavā,
  Aṭṭhaṅgupetaṃ upavassuposathaṃ.
  Puññāni katvāna sukhudrayāni,
  Aninditā saggamupenti ṭhānan”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):