經號:   
   (AN.8.41 更新)
5.布薩品
增支部8集41經/布薩簡要經(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!具備八支所入的布薩有大果、大效益、大光輝、大遍滿。比丘們!而善具備八支所入的布薩如何有大果、大效益、大光輝、大遍滿呢?
  比丘們!這裡,聖弟子像這樣省察:『只要活著,阿羅漢們捨斷殺生後,成為離殺生者,他住於已捨離棍棒、已捨離刀劍、有羞恥的、來到同情的、對一切活的生命類有憐愍的,今天,這[一]日、夜,我也捨斷殺生後,成為離殺生者,我也住於已捨離棍棒、已捨離刀劍、有羞恥的、來到同情的、對一切活的生命類有憐愍的,我將仿效阿羅漢們的這部分,我將入布薩。』這是所具備的第一支。
  『只要活著,阿羅漢們捨斷未給予而取後,成為離未給予而取者、給予而取者、只期待給予物者,以不盜取而自我住於清淨,今天,這[一]日、夜,我也捨斷未給予而取後,成為離未給予而取者、給予而取者、只期待給予物者,我將仿效阿羅漢們的這部分,我將入布薩。』這是所具備的第二支。
  『只要活著,阿羅漢們捨斷非梵行後,成為是梵行者、行遠離者、戒絕婬欲俗法者,今天,這[一]日、夜,我也捨斷非梵行後,成為是梵行者、行遠離者、戒絕婬欲俗法者,我將仿效阿羅漢們的這部分,我將入布薩。』這是所具備的第三支。
  『只要活著,阿羅漢們捨斷妄語後,成為離妄語者、真實語者、緊隨真實者、能信賴者、應該信賴者、對世間無詐欺者,今天,這[一]日、夜,我也捨斷妄語後,成為離妄語者、真實語者、緊隨真實者、能信賴者、應該信賴者、對世間無詐欺者,我將仿效阿羅漢們的這部分,我將入布薩。』這是所具備的第四支。
  『只要活著,阿羅漢們捨斷榖酒、果酒、酒放逸處後,成為離榖酒、果酒、酒放逸處者,今天,這[一]日、夜,我也捨斷榖酒、果酒、酒放逸處後,成為離榖酒、果酒、酒放逸處者,我將仿效阿羅漢們的這部分,我將入布薩。』這是所具備的第五支。
  『只要活著,阿羅漢們是晚上停止、戒絕非時食的一日一食者,今天,這[一]日、夜,我也成為晚上停止、戒絕非時食的一日一食者,我將仿效阿羅漢們的這部分,我將入布薩。』這是所具備的第六支。
  『只要活著,阿羅漢們捨斷跳舞、歌曲、音樂、看戲、花環之配戴、芳香之莊嚴、莊嚴裝飾狀態的實行後,成為離跳舞、歌曲、音樂、看戲、花環之配戴、芳香之莊嚴、莊嚴裝飾狀態的實行者,今天,這[一]日、夜,我也成為離跳舞、歌曲、音樂、看戲、花環之配戴、芳香之莊嚴、莊嚴裝飾狀態的實行者,我將仿效阿羅漢們的這部分,我將入布薩。』這是所具備的第七支。
  『只要活著,阿羅漢們是離高床、大床者,他們躺在較低臥床或草蓆上,今天,這[一]日、夜,我也成為離高床、大床者,躺在較低臥床或草蓆上,我將仿效阿羅漢們的這部分,我將入布薩。』這是所具備的第八支。
  比丘們!善具備八支所入的布薩這樣有大果、大效益、大光輝、大遍滿。」
5. Uposathavaggo
AN.8.41/ 1. Saṅkhittūposathasuttaṃ
   41. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Aṭṭhaṅgasamannāgato, bhikkhave, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. Kathaṃ upavuttho ca, bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro? Idha bhikkhave, ariyasāvako iti paṭisañcikkhati– ‘yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā, sabbapāṇabhūtahitānukampino viharanti. Ahaṃ pajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharāmi. Imināpaṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatī’ti. Iminā paṭhamena aṅgena samannāgato hoti.
   “‘Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharanti. Ahaṃ pajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharāmi. Imināpaṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatī’ti. Iminā dutiyena aṅgena samannāgato hoti.
   “‘Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā. Ahaṃ pajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā. Imināpaṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatī’ti. Iminā tatiyena aṅgena samannāgato hoti.
   “‘Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā thetā paccayikā avisaṃvādako lokassa. Ahaṃ pajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpaṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatī’ti. Iminā catutthena aṅgena samannāgato hoti.
   “‘Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā. Ahaṃ pajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato. Imināpaṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatī’ti. Iminā pañcamena aṅgena samannāgato hoti.
   “‘Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahaṃ pajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpaṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatī’ti. Iminā chaṭṭhena aṅgena samannāgato hoti.
   “‘Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepana-dhāraṇamaṇḍanavibhūsanaṭṭhānaṃ pahāya naccagītavāditavisūkadassanamālā-gandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahaṃ pajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇa-maṇḍanavibhūsanaṭṭhānaṃ pahāya naccagītavāditavisūkadassanamālāgandha-vilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato. Imināpaṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatī’ti. Iminā sattamena aṅgena samannāgato hoti.
   “‘Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti– mañcake vā tiṇasanthārake vā. Ahaṃ pajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi– mañcake vā tiṇasanthārake vā. Imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatī’ti. Iminā aṭṭhamena aṅgena samannāgato hoti. Evaṃ upavuttho kho, bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):