增支部8集30經/阿那律的大尋思經(莊春江譯)[MA.74, AA.42.6]
有一次,
世尊住在婆祇國蘇蘇馬拉山之配沙卡拉林的鹿林。當時,
尊者阿那律住在支提的東竹林。那時,獨處、
獨坐的尊者阿那律
這樣心的深思生起:「這是少欲者的法,這不是
大欲求者的法;這是知足者的法,這不是不知足者的法;這是獨居者的法,這不是樂於聚會者的法;這是活力已發動者的法,這不是懈怠者的法;這是
念已現起者的法,這不是念已忘失者的法;這是得定者的法,這不是未得定者的法;這是有慧者的法,這不是
劣慧者的法。」[DN.34, 358段]
那時,世尊以心了知尊者阿那律心中的深思後,就猶如有力氣的男子伸直彎曲的手臂,或彎曲伸直的手臂,就像這樣在婆祇國蘇蘇馬拉山之配沙卡拉林的鹿林消失,出現在支提的東竹林尊者阿那律的面前。世尊在設置的座位坐下,尊者阿那律向世尊
問訊後,在一旁坐下。
世尊對在一旁坐下的尊者阿那律說這個:
「阿那律!
好!好!阿那律!好!你
尋思[凡那個大丈夫之尋]:『這是少欲者的法,這不是大欲求者的法;這是知足者的法,這不是不知足者的法;這是獨居者的法,這不是樂於聚會者的法;這是活力已發動者的法,這不是懈怠者的法;這是念已現起者的法,這不是念已忘失者的法;這是得定者的法,這不是未得定者的法;這是有慧者的法,這不是劣慧者的法。』阿那律!那樣的話,請你也尋思這第八
大丈夫之尋:『這是樂於無
虛妄者、好樂無虛妄者的法,這不是樂於虛妄者、好樂虛妄者的法。』
阿那律!當你尋思這八大丈夫之尋時,阿那律!之後,只要你希望,就從離諸欲後,從離諸不善法後,你將
進入後住於有尋、
有伺,
離而生喜、樂的初禪。
阿那律!當你尋思這八大丈夫之尋時,阿那律!之後,只要你希望,從尋與伺的平息,
自身內的明淨,
心的專一性,你將進入後住於無尋、無伺,定而生喜、樂的第二禪。
阿那律!當你尋思這八大丈夫之尋時,阿那律!之後,只要你希望,從喜的
褪去、住於
平靜、有念正知、以身體感受樂,你將進入後住於聖者們告知凡那個『平靜的、具念的、
安樂住的』第三禪。
阿那律!當你尋思這八大丈夫之尋時,阿那律!之後,只要你希望,從樂的捨斷與從苦的捨斷,就在之前諸喜悅、憂的滅沒,你將進入後住於不苦不樂,
平靜、念遍純淨的第四禪。
阿那律!當你尋思這八大丈夫之尋,以及成為
增上心、當生樂住處之四禪的隨欲得到者、不困難得到者、無困難得到者時,之後,猶如
屋主或屋主之子的種種染色衣服充滿的
衣箱,就這樣(同樣的),阿那律!看起來像你的
糞掃衣:當你為了喜樂,為了不害怕,為了
安樂住,為了涅槃的進入住於知足的時。
阿那律!當你尋思這八大丈夫之尋,以及成為增上心、當生樂住處之四禪的隨欲得到者、不困難得到者、無困難得到者時,之後,猶如屋主或屋主之子的挑除黑粒的粳米飯、各種湯(咖哩)、各種配菜,就這樣,阿那律!看起來像你的團食食物:當你為了喜樂,為了不害怕,為了安樂住,為了涅槃的進入住於知足的時。
阿那律!當你尋思這八大丈夫之尋,以及成為增上心、當生樂住處之四禪的隨欲得到者、不困難得到者、無困難得到者時,之後,猶如屋主或屋主之子的全面塗抹的、無風的、關閉門閂的、關閉窗戶的
重閣,就這樣,阿那律!看起來像你的樹下臥坐處:當你為了喜樂,為了不害怕,為了安樂住,為了涅槃的進入住於知足的時。
阿那律!當你尋思這八大丈夫之尋,以及成為增上心、當生樂住處之四禪的隨欲得到者、不困難得到者、無困難得到者時,之後,猶如屋主或屋主之子的鋪上長羊毛的、鋪上白羊毛布的、鋪上繡花毛織布的、鋪上頂級羚鹿皮的、有頂篷的,
兩端有紅色枕墊的床座,就這樣,阿那律!看起來像你的草蓆臥坐處:當你為了喜樂,為了不害怕,為了安樂住,為了涅槃的進入住於知足的時。
阿那律!當你尋思這八大丈夫之尋,以及成為增上心、當生樂住處之四禪的隨欲得到者、不困難得到者、無困難得到者時,猶如屋主或屋主之子的種種藥,即:
熟酥、生酥、油、蜂蜜、糖蜜,就這樣,阿那律!看起來像你的
牛尿發酵的藥:當你為了喜樂,為了不害怕,為了安樂住,為了涅槃的進入住於知足的時。阿那律!那樣的話,你連到來的雨季
安居都應該就在這裡住在支提的東竹林中。」「是的,
大德!」尊者阿那律回答世尊。
那時,世尊以這個教誡教誡尊者阿那律後,就猶如有力氣的男子伸直彎曲的手臂,或彎曲伸直的手臂,就像這樣在支提的東竹林消失,出現在婆祇國蘇蘇馬拉山之配沙卡拉林的鹿林。世尊在設置的座位坐下。坐下後,世尊召喚
比丘們:「比丘們!我將教導八大丈夫之尋,
你們要聽它!……(中略)。比丘們!而哪些是八大丈夫之尋?這是少欲者的法,這不是大欲求者的法;這是知足者的法,這不是不知足者的法;這是獨居者的法,這不是樂於聚會者的法;這是活力已發動者的法,這不是懈怠者的法;這是念已現起者的法,這不是念已忘失者的法;這是得定者的法,這不是未得定者的法;這是有慧者的法,這不是劣慧者的法;這是樂於無虛妄者、好樂無虛妄者的法,這不是樂於虛妄者、好樂虛妄者的法。
『比丘們!這是少欲者的法,這不是大欲求者的法。』而像這樣這個被說,
緣於什麼這個被說?比丘們!這裡,比丘一直是少欲者,不欲求:『願人們知道我是「少欲者」。』一直是知足者,不欲求:『願人們知道我是「知足者」。』一直是獨居者,不欲求:『願人們知道我是「獨居者」。』一直是活力已發動者,不欲求:『願人們知道我是「活力已發動者」。』一直是念已現起者,不欲求:『願人們知道我是「念已現起者」。』一直是得定者,不欲求:『願人們知道我是「得定者」。』一直是有慧者,不欲求:『願人們知道我是「有慧者」。』一直是不樂於虛妄者,不欲求:『願人們知道我是「不樂於虛妄者」。』『比丘們!這是少欲者的法,這不是大欲求者的法。』像這樣,凡那個被說,這是緣於這個被說。
『比丘們!這是知足者的法,這不是不知足者的法。』而像這樣這個被說,緣於什麼這個被說?比丘們!這裡,比丘被無論怎樣的衣服、
施食、臥坐處、病人需物、醫藥必需品滿足(知足)。『比丘們!這是知足者的法,這不是不知足者的法。』像這樣,凡那個被說,這是緣於這個被說。
『比丘們!這是獨居者的法,這不是樂於聚會者的法。』而像這樣這個被說,緣於什麼這個被說?比丘們!這裡,當比丘住於獨居時,比丘們、比丘尼們、
優婆塞們、
優婆夷們、國王們、國王的大臣們、外道們、外道弟子們成為拜訪者,在那裡,比丘以傾向遠離的、斜向遠離的、坡斜向遠離的、住立遠離的、
極樂於離欲的心必然只是作使之離開關聯的談論者[MN.122, 187段]。『這是獨居者的法,這不是樂於聚會者的法。』像這樣,凡那個被說,這是緣於這個被說。
『比丘們!這是活力已發動者的法,這不是懈怠者的法。』而像這樣這個被說,緣於什麼這個被說?比丘們!這裡,比丘為了諸不善法的捨斷、為了諸善法的具足,住於活力已被發動的、強力的、堅固努力的、在諸善法上不放下負擔的。『比丘們!這是活力已發動者的法,這不是懈怠者的法。』像這樣,凡那個被說,這是緣於這個被說。
『比丘們!這是念已現起者的法,這不是念已忘失者的法。』而像這樣這個被說,緣於什麼這個被說?比丘們!這裡,比丘是有念者,具備最高的
念與聰敏,是很久以前做過的及很久以前說過的記得者、回憶者。『比丘們!這是念已現起者的法,這不是念已忘失者的法。』像這樣,凡那個被說,這是緣於這個被說。
『比丘們!這是得定者的法,這不是未得定者的法。』而像這樣這個被說,緣於什麼這個被說?比丘們!這裡,比丘就從離諸欲後,從離諸不善法後……(中略)進入後住於……第四禪。『比丘們!這是得定者的法,這不是未得定者的法。』像這樣,凡那個被說,這是緣於這個被說。
『比丘們!這是有慧者的法,這不是劣慧者的法。』而像這樣這個被說,緣於什麼這個被說?比丘們!這裡,比丘是有慧者,具備
導向生起與滅沒、聖、洞察、導向
苦的完全滅盡之慧。『比丘們!這是有慧者的法,這不是劣慧者的法。』像這樣,凡那個被說,這是緣於這個被說。
『比丘們!這是樂於無虛妄者、好樂無虛妄者的法,這不是樂於虛妄者、好樂虛妄者的法。』而像這樣這個被說,緣於什麼這個被說?比丘們!這裡,比丘的心在虛妄之滅上躍入、變得明淨、住立、被解脫。『比丘們!這是樂於無虛妄者、好樂無虛妄者的法,這不是樂於虛妄者、好樂虛妄者的法。』像這樣,凡那個被說,這是緣於這個被說。」
那時,尊者阿那律連到來的雨季安居都就在那裡住在支提的東竹林中。那時,住於單獨的、隱離的、不放逸的、熱心的、自我努力的尊者阿那律不久就以證智自作證後,在當生中
進入後住於凡
善男子們為了利益正確地
從在家出家成為無家者的那個無上梵行結尾,他證知:「
出生已盡,
梵行已完成,
應該被作的已作,
不再有此處[輪迴]的狀態。」然後尊者阿那律成為眾
阿羅漢之一。那時,到達阿羅漢性(境界)的尊者阿那律,在那時候說這些
偈頌:
「了知我的思惟後,世間中無上的
大師,
以
意生身,以神通來見。
如有我的思惟,教導比那個更上的,
樂於無虛妄的佛陀,教導無虛妄的。
我了知他的法後,在教說中住於喜樂,
已到達
三明,佛陀的教說已作。」[Thag. 901-903]
屋主品第三,其
攝頌:
「二則郁伽與二則如手,以摩訶男、耆婆,
二則力、非時節被說,以阿那律它們為十。」
AN.8.30/ 10. Anuruddhamahāvitakkasuttaṃ
30. Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakaḷāvane migadāye. Tena kho pana samayena āyasmā anuruddho cetīsu viharati pācīnavaṃsadāye. Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– “appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassa; santuṭṭhassāyaṃ dhammo nāyaṃ dhammo asantuṭṭhassa; pavivittassāyaṃ dhammo, nāyaṃ dhammo saṅgaṇikārāmassa; āraddhavīriyassāyaṃ dhammo, nāyaṃ dhammo kusītassa; upaṭṭhitassatissāyaṃ dhammo, nāyaṃ dhammo muṭṭhassatissa; samāhitassāyaṃ dhammo, nāyaṃ dhammo asamāhitassa; paññavato ayaṃ dhammo, nāyaṃ dhammo duppaññassā”ti.
Atha kho bhagavā āyasmato anuruddhassa cetasā cetoparivitakkamaññāya– seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evamevaṃ– bhaggesu suṃsumāragire bhesakaḷāvane migadāye antarahito cetīsu pācīnavaṃsadāye āyasmato anuruddhassa sammukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho anuruddho bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
Nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca–
“Sādhu sādhu, anuruddha! Sādhu kho tvaṃ, anuruddha, (yaṃ taṃ mahāpurisavitakkaṃ) vitakkesi– ‘appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassa; santuṭṭhassāyaṃ dhammo, nāyaṃ dhammo asantuṭṭhassa; pavivittassāyaṃ dhammo, nāyaṃ dhammo saṅgaṇikārāmassa; āraddhavīriyassāyaṃ dhammo, nāyaṃ dhammo kusītassa; upaṭṭhitassatissāyaṃ dhammo, nāyaṃ dhammo muṭṭhassatissa; samāhitassāyaṃ dhammo, nāyaṃ dhammo asamāhitassa; paññavato ayaṃ dhammo, nāyaṃ dhammo duppaññassā’ti. Tena hi tvaṃ, anuruddha, imampi aṭṭhamaṃ mahāpurisavitakkaṃ vitakkehi– ‘nippapañcārāmassāyaṃ dhammo nippapañcaratino, nāyaṃ dhammo papañcārāmassa papañcaratino’”ti.
“Yato kho tvaṃ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṃ, anuruddha, yāvadeva ākaṅkhissasi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharissasi.
“Yato kho tvaṃ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṃ, anuruddha, yāvadeva ākaṅkhissasi, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharissasi.
“Yato kho tvaṃ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṃ, anuruddha yāvadeva ākaṅkhissasi, pītiyā ca virāgā upekkhako ca viharissasi sato ca sampajāno sukhañca kāyena paṭisaṃvedissasi yaṃ taṃ ariyā ācikkhanti– ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharissasi.
“Yato kho tvaṃ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṃ, anuruddha, yāvadeva ākaṅkhissasi, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharissasi.
“Yato kho tvaṃ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṃ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro; evamevaṃ te paṃsukūlacīvaraṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
“Yato kho tvaṃ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṃ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā sālīnaṃ odano vicitakāḷako anekasūpo anekabyañjano; evamevaṃ te piṇḍiyālopabhojanaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
“Yato kho tvaṃ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṃ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phusitaggaḷaṃ pihitavātapānaṃ; evamevaṃ te rukkhamūlasenāsanaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
“Yato kho tvaṃ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṃ, anuruddha seyyathāpi nāma gahapatissa vā gahapatiputtassa vā pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sa-uttaracchado ubhatolohitakūpa-dhāno; evamevaṃ te tiṇasanthārakasayanāsanaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
“Yato kho tvaṃ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṃ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānābhesajjāni, seyyathidaṃ– sappi navanītaṃ telaṃ madhu phāṇitaṃ; evamevaṃ te pūtimuttabhesajjaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa. Tena hi tvaṃ, anuruddha, āyatikampi vassāvāsaṃ idheva cetīsu pācīnavaṃsadāye vihareyyāsī”ti. “Evaṃ, bhante”ti kho āyasmā anuruddho bhagavato paccassosi.
Atha kho bhagavā āyasmantaṃ anuruddhaṃ iminā ovādena ovaditvā– seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ– cetīsu pācīnavaṃsadāye antarahito bhaggesu suṃsumāragire bhesakaḷāvane migadāye pāturahosīti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā bhikkhū āmantesi– “aṭṭha kho, bhikkhave, mahāpurisavitakke desessāmi, taṃ suṇātha …pe… katame ca, bhikkhave, aṭṭha mahāpurisavitakkā? Appicchassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo mahicchassa; santuṭṭhassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo asantuṭṭhassa; pavivittassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo saṅgaṇikārāmassa; āraddhavīriyassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo kusītassa; upaṭṭhitassatissāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo muṭṭhassatissa; samāhitassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo asamāhitassa; paññavato ayaṃ, bhikkhave, dhammo, nāyaṃ dhammo duppaññassa; nippapañcārāmassāyaṃ, bhikkhave, dhammo nippapañcaratino, nāyaṃ dhammo papañcārāmassa papañcaratino”.
“‘Appicchassāyaṃ bhikkhave, dhammo, nāyaṃ dhammo mahicchassā’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, bhikkhu appiccho samāno ‘appicchoti maṃ jāneyyun’ti na icchati, santuṭṭho samāno ‘santuṭṭhoti maṃ jāneyyun’ti na icchati, pavivitto samāno ‘pavivittoti maṃ jāneyyun’ti na icchati, āraddhavīriyo samāno ‘āraddhavīriyoti maṃ jāneyyun’ti na icchati, upaṭṭhitassati samāno ‘upaṭṭhitassatīti maṃ jāneyyun’ti na icchati, samāhito samāno ‘samāhitoti maṃ jāneyyun’ti na icchati, paññavā samāno ‘paññavāti maṃ jāneyyun’ti na icchati, nippapañcārāmo samāno ‘nippapañcārāmoti maṃ jāneyyun’ti na icchati. ‘Appicchassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo mahicchassā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“‘Santuṭṭhassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo asantuṭṭhassā’ti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. ‘Santuṭṭhassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo asantuṭṭhassā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“‘Pavivittassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo saṅgaṇikārāmassā’ti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, bhikkhuno pavivittassa viharato bhavanti upasaṅkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā. Tatra bhikkhu vivekaninnena cittena vivekapoṇena vivekapabbhārena vivekaṭṭhena nekkhammābhiratena aññadatthu uyyojanikapaṭisaṃyuttaṃyeva kathaṃ kattā hoti. ‘Pavivittassāyaṃ bhikkhave, dhammo, nāyaṃ dhammo saṅgaṇikārāmassā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“‘Āraddhavīriyassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo kusītassā’ti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. ‘Āraddhavīriyassāyaṃ bhikkhave, dhammo, nāyaṃ dhammo kusītassā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“‘Upaṭṭhitassatissāyaṃ bhikkhave, dhammo, nāyaṃ dhammo muṭṭhassatissā’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. ‘Upaṭṭhitassatissāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo, muṭṭhassatissā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“‘Samāhitassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo asamāhitassā’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, bhikkhu vivicceva kāmehi …pe… catutthaṃ jhānaṃ upasampajja viharati. ‘Samāhitassāyaṃ, bhikkhave, dhammo, nāyaṃ dhammo asamāhitassā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“‘Paññavato ayaṃ, bhikkhave, dhammo, nāyaṃ dhammo duppaññassā’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. ‘Paññavato ayaṃ, bhikkhave, dhammo, nāyaṃ dhammo duppaññassā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“‘Nippapañcārāmassāyaṃ bhikkhave, dhammo nippapañcaratino, nāyaṃ dhammo papañcārāmassa papañcaratino’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, bhikkhuno papañcanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. ‘Nippapañcārāmassāyaṃ, bhikkhave, dhammo, nippapañcaratino, nāyaṃ dhammo papañcārāmassa papañcaratino’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttan”ti.
Atha kho āyasmā anuruddho āyatikampi vassāvāsaṃ tattheva cetīsu pācīnavaṃsadāye vihāsi. Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro ca panāyasmā anuruddho arahataṃ ahosīti. Atha kho āyasmā anuruddho arahattappatto tāyaṃ velāyaṃ imā gāthāyo abhāsi –
“Mama saṅkappamaññāya, satthā loke anuttaro.
Manomayena kāyena, iddhiyā upasaṅkami.
“Yathā me ahu saṅkappo, tato uttari desayi;
Nippapañcarato buddho, nippapañcaṃ adesayi.
“Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti. Dasamaṃ.
Gahapativaggo tatiyo.
Tassuddānaṃ–
Dve uggā dve ca hatthakā, mahānāmena jīvako;
Dve balā akkhaṇā vuttā, anuruddhena te dasāti.