3.屋主品
增支部8集21經/郁伽經第一(莊春江譯)
有一次,
世尊住在毘舍離大林重閣講堂。
在那裡,世尊召喚
比丘們:
「比丘們!你們應該憶持毘舍離之
屋主郁伽具備八個不可思議的
未曾有法。」
世尊說這個。說這個後,
善逝從座位起來後進入住處。
那時,某位比丘午前時穿衣、拿起衣鉢後,去屋主郁伽的住處。抵達後,在設置的座位坐下。
那時,毘舍離之屋主郁伽去見那位比丘。抵達後,向那位比丘
問訊後,在一旁坐下。在一旁坐下的那位比丘對毘舍離之屋主郁伽說這個:
「屋主!世尊說你具備八個不可思議的未曾有法,屋主!世尊說你具備八個不可思議的未曾有法是什麼?」
「
大德!我不知道世尊說我具備八個不可思議的未曾有法是什麼,大德!但我存在八個不可思議的未曾有法,請你聽!請你
好好作意!我將說了。」
「是的,屋主!」那位比丘回答毘舍離之屋主郁伽。
毘舍離之屋主郁伽說這個:
「大德!當我第一次遠遠地看見世尊,大德!看見的同時,我的心就淨信世尊。大德!這是我存在的第一個不可思議的未曾有法。
大德!我
淨信心地服侍世尊,而世尊對我
說次第說,即:布施說、戒說、天界說;說明諸欲的
過患、卑下、雜染,在離欲(出離)上的效益。當世尊知道我有順從心、柔軟心、
離蓋心、高揚心、淨信心,那時,對他說明凡諸佛最勝的法的教說:苦、
集、
滅、
道,猶如純淨的、離污染的衣服完全地領受染色。同樣的,就在那個座位上,我的
遠塵、離垢之法眼生起:『凡任何
集法全部是
滅法。』大德!我已見法、已獲得法、已知法、
已深入法、已度脫懷疑、已離疑惑、
已到達無畏,在
大師教說上
不緣於他,就在那裡
歸依佛、法、
僧團,受持以
梵行為第五的
學處。大德!這是我存在的第二個不可思議的未曾有法。
大德!我有四個年輕妻子,大德!那時,我去見那些妻子。抵達後,對那些妻子說這個:『姊妹們!我已受持以梵行為第五的學處,凡想要者,請就在這裡享受財富與作福德,或請回自己的親戚家,或者,有其他心儀男子者,我將給你們誰(哪位心儀男子)呢?』大德!在這麼說時,最年長的妻子對我說這個:『主人!請給我名叫這樣的男子。』大德!那時,我派人迎接那位男子後,左手握著妻子,右手握著
金澡罐,獻給那位男子。大德!然而,當我永捨年輕妻子時,不記得(證知)心的變動。大德!這是我存在的第三個不可思議的未曾有法。
大德!又,我家存在著財富,但,那些[財富]平等地與持戒者、
善法者[分享]。大德!這是我存在的第四個不可思議的未曾有法。
大德!又,我侍奉比丘,則恭敬地侍奉,非不恭敬。大德!這是我存在的第五個不可思議的未曾有法。
大德!又,如果那位
尊者為我教導法,則恭敬地聽聞,非不恭敬;如果那位尊者沒為我教導法,則我會教導他法。大德!這是我存在的第六個不可思議的未曾有法。
大德!又,天神來見我後,告知:『屋主!法被世尊善說。』那不是不可思議的,大德!在這麼說時,我對那位天神說這個:『[不管]你們天神會說這個或不會說這個,法都被世尊善說。』大德!又,我不記得從那個因由有心的高慢:『天神來見我,或我與天神一起共語。』大德!這是我存在的第七個不可思議的未曾有法。
大德!凡世尊所說的
五下分結,我不見任何沒被自己捨斷的。大德!這是我存在的第八個不可思議的未曾有法。
大德!這是我存在的八個不可思議的未曾有法,但我不知道世尊說我具備八個不可思議的未曾有法是什麼。」
那時,那位比丘在毘舍離之屋主郁伽的住處取了
施食後,從座位起來後離開。那時,那位比丘
餐後已從施食返回,去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那位比丘將與毘舍離之屋主郁伽間的交談全部告訴世尊。[世尊說:]
「比丘!
好!好!當毘舍離之屋主郁伽像那樣回答時,他正確地回答了你,比丘!毘舍離之屋主郁伽就被我
記說具備這八個不可思議的未曾有法,又,比丘!你應該憶持毘舍離之屋主郁伽具備這八個不可思議的未曾有法。」
3. Gahapativaggo
AN.8.21/ 1. Paṭhama-uggasuttaṃ
21. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ Tatra kho bhagavā bhikkhū āmantesi “aṭṭhahi, bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ vesālikaṃ dhārethā”ti. Idamavoca bhagavā. Idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
Atha kho aññataro bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena uggassa gahapatino vesālikassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho uggo gahapati vesāliko yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho uggaṃ gahapatiṃ vesālikaṃ so bhikkhu etadavoca–
“Aṭṭhahi kho tvaṃ, gahapati, acchariyehi abbhutehi dhammehi samannāgato bhagavatā byākato. Katame te, gahapati, aṭṭha acchariyā abbhutā dhammā, yehi tvaṃ samannāgato bhagavatā byākato”ti? “Na kho ahaṃ, bhante, jānāmi– katamehi aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā byākatoti. Api ca, bhante, ye me aṭṭha acchariyā abbhutā dhammā saṃvijjanti, taṃ suṇohi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, gahapatī”ti kho so bhikkhu uggassa gahapatino vesālikassa paccassosi. Uggo gahapati vesāliko etadavoca– “yadāhaṃ, bhante, bhagavantaṃ paṭhamaṃ dūratova addasaṃ; saha dassaneneva me, bhante bhagavato cittaṃ pasīdi. Ayaṃ kho me, bhante, paṭhamo acchariyo abbhuto dhammo saṃvijjati”.
“So kho ahaṃ, bhante, pasannacitto bhagavantaṃ payirupāsiṃ. Tassa me bhagavā anupubbiṃ kathaṃ kathesi seyyathidaṃ– dānakathaṃ sīlakathaṃ saggakathaṃ; kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā maṃ bhagavā aññāsi kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi– dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya; evamevaṃ kho me tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi– ‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman’ti. So kho ahaṃ, bhante, diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane tattheva buddhañca dhammañca saṅghañca saraṇaṃ agamāsiṃ, brahmacariyapañcamāni ca sikkhāpadāni samādiyiṃ. Ayaṃ kho me, bhante, dutiyo acchariyo abbhuto dhammo saṃvijjati.
“Tassa mayhaṃ, bhante, catasso komāriyo pajāpatiyo ahesuṃ. Atha khvāhaṃ, bhante, yena tā pajāpatiyo tenupasaṅkamiṃ; upasaṅkamitvā tā pajāpatiyo etadavacaṃ– ‘mayā kho, bhaginiyo, brahmacariyapañcamāni sikkhāpadāni samādinnāni. Yā icchati sā idheva bhoge ca bhuñjatu puññāni ca karotu, sakāni vā ñātikulāni gacchatu. Hoti vā pana purisādhippāyo, kassa vo dammī’ti? Evaṃ vutte sā, bhante, jeṭṭhā pajāpati maṃ etadavoca– ‘itthannāmassa maṃ, ayyaputta, purisassa dehī’ti. Atha kho ahaṃ, bhante, taṃ purisaṃ pakkosāpetvā vāmena hatthena pajāpatiṃ gahetvā dakkhiṇena hatthena bhiṅgāraṃ gahetvā tassa purisassa oṇojesiṃ. Komāriṃ kho panāhaṃ, bhante, dāraṃ pariccajanto nābhijānāmi cittassa aññathattaṃ. Ayaṃ kho me, bhante, tatiyo acchariyo abbhuto dhammo saṃvijjati.
“Saṃvijjanti kho pana me, bhante, kule bhogā. Te ca kho appaṭivibhattā sīlavantehi kalyāṇadhammehi. Ayaṃ kho me, bhante, catuttho acchariyo abbhuto dhammo saṃvijjati.
“Yaṃ kho panāhaṃ, bhante, bhikkhuṃ payirupāsāmi; sakkaccaṃyeva payirupāsāmi, no asakkaccaṃ. Ayaṃ kho me, bhante, pañcamo acchariyo abbhuto dhammo saṃvijjati.
“So ce, bhante, me āyasmā dhammaṃ deseti; sakkaccaṃyeva suṇomi, no asakkaccaṃ. No ce me so āyasmā dhammaṃ deseti, ahamassa dhammaṃ desemi. Ayaṃ kho me, bhante chaṭṭho acchariyo abbhuto dhammo saṃvijjati.
“Anacchariyaṃ kho pana maṃ, bhante, devatā upasaṅkamitvā ārocenti– ‘svākkhāto, gahapati, bhagavatā dhammo’ti. Evaṃ vutte ahaṃ, bhante, tā devatā evaṃ vadāmi– ‘vadeyyātha vā evaṃ kho tumhe devatā no vā vadeyyātha, atha kho svākkhāto bhagavatā dhammo’ti. Na kho panāhaṃ, bhante, abhijānāmi tatonidānaṃ cittassa unnatiṃ – ‘maṃ vā devatā upasaṅkamanti, ahaṃ vā devatāhi saddhiṃ sallapāmī’ti. Ayaṃ kho me, bhante, sattamo acchariyo abbhuto dhammo saṃvijjati.
“Yānimāni, bhante, bhagavatā desitāni pañcorambhāgiyāni saṃyojanāni, nāhaṃ tesaṃ kiñci attani appahīnaṃ samanupassāmi. Ayaṃ kho me, bhante, aṭṭhamo acchariyo abbhuto dhammo saṃvijjati. Ime kho me, bhante, aṭṭha acchariyā abbhutā dhammā saṃvijjanti. Na ca kho ahaṃ jānāmi– katamehi cāhaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā byākato”ti.
Atha kho so bhikkhu uggassa gahapatino vesālikassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu yāvatako ahosi uggena gahapatinā vesālikena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.
“Sādhu sādhu, bhikkhu! Yathā taṃ uggo gahapati vesāliko sammā byākaramāno byākareyya, imeheva kho, bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato uggo gahapati vesāliko mayā byākato. Imehi ca pana, bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ vesālikaṃ dhārehī”ti. Paṭhamaṃ.