經號:   
   (AN.8.20 更新)
增支部8集20經/布薩經(莊春江譯)[MA.122, AA.48.2]
  有一次世尊住在舍衛城東園鹿母講堂。
  當時,世尊在那個布薩日比丘僧團圍繞而坐。
  那時,夜已深,在初夜已過時,尊者阿難從座位起來後,置(作)上衣到一邊肩膀,向世尊合掌鞠躬後,對世尊說這個:
  「大德!夜已深,初夜已過,比丘僧團已久坐,大德!請世尊為比丘們誦說波羅提木叉。」
  在這麼說時,世尊保持沈默。
  第二次,夜已深,在中夜已過時,尊者阿難從座位起來後,置(作)上衣到一邊肩膀,向世尊合掌鞠躬後,對世尊說這個:
  「大德!夜已深,中夜已過,比丘僧團已久坐,大德!請世尊為比丘們誦說波羅提木叉。」
  第二次,世尊又保持沈默。
  第三次,夜已深,在後夜已過,黎明來臨,夜色泛白時,尊者阿難從座位起來後,置(作)上衣到一邊肩膀,向世尊合掌鞠躬後,對世尊說這個:
  「大德!夜已深,後夜已過,黎明來臨,夜色泛白,比丘僧團已久坐,大德!請世尊為比丘們誦說波羅提木叉。」
  「阿難![此]眾是不清淨的。」
  那時,尊者大目揵連想這個:
  「關於誰世尊說這個:『阿難![此]眾是不清淨的。』呢?」
  那時,尊者大目揵連作意全部比丘僧團,以心熟知心後,尊者大目揵連看見坐在比丘僧團中破戒的、惡法的、不淨的可疑行為的隱密行為的、非沙門自稱為沙門的、非婆羅門自稱為婆羅門的、內部腐爛漏出的、惡劣性格的那個人。看見後,從座位起來後去見那個人。抵達後,對那個人說這個:
  「學友!起來,你已被世尊看見,你不能與比丘們一起共住。」
  在這麼說時,那個人保持沈默。
  第二次,尊者目揵連對那個人說這個:
  「學友!起來,你已被世尊看見,你不能與比丘們一起共住。」
  第二次,那個人保持沈默。
  第三次,尊者目揵連對那個人說這個:
  「學友!起來,你已被世尊看見,你不能與比丘們一起共住。」
  第三次,那個人保持沈默。
  那時,尊者目揵連抓住那個人的手臂後,拉出門外,上門閂後,去見世尊。抵達後,對世尊說這個:
  「大德!那個人已被我拉出去了,[此]眾是清淨的,請世尊為比丘們誦說波羅提木叉。」
  「不可思議啊,目揵連!未曾有啊,目揵連!多麼無用的男子,直到[讓人]來抓住手臂。」
  那時,世尊召喚比丘們:
  「比丘們!現在,你們應該[自己]作布薩、誦說波羅提木叉,比丘們,現在,從今天起我將不作布薩、誦說波羅提木叉。比丘們!如來會在不清淨之眾中誦說波羅提木叉,這是無可能性、無機會。
  比丘們!阿修羅們看見這大海中有八個不可思議的未曾有法,因而在大海中歡樂,哪八個?
  比丘們!大海次第低斜、次第傾斜、次第坡斜,不急速地如斷崖。比丘們!凡大海次第低斜、次第傾斜、次第坡斜,不急速地如斷崖者,比丘們!這是阿修羅們看見大海中的第一個不可思議的未曾有法,因而在大海中歡樂。……(中略)(應該依前經那樣使之被細說)。
  再者,比丘們!大海是大生物的住所,在那裡,這些大生物:提麋魚、提麋格勒魚、提麋樂逼格勒魚、阿修羅、龍、乾達婆,在大海中有一百由旬的諸個體……(中略)五百由旬的諸個體。比丘們!凡大海是大生物的住所,在那裡,這些大生物:提麋魚、提麋格勒魚、提麋樂逼格勒魚、阿修羅、龍、乾達婆,在大海中有一百由旬的諸個體……(中略)五百由旬的諸個體者,比丘們!這是阿修羅們看見大海中的第八個不可思議的未曾有法,因而在大海中歡樂。比丘們!阿修羅們看見大海中有這八個不可思議的未曾有法,因而在大海中歡樂。
  同樣的,比丘們!比丘們看見這法與律中有八個不可思議的未曾有法,因而在這法與律中歡樂,哪八個?
  比丘們!猶如大海次第低斜、次第傾斜、次第坡斜,不急速地如斷崖。同樣的,比丘們!在這法與律中次第學、次第作、次第行,不急速地有完全智的貫通。比丘們!凡在這法與律中次第學、次第作、次第行,不急速地有完全智的貫通者,比丘們!這是比丘們看見這法與律中的第一個不可思議的未曾有法,因而在這法與律中歡樂。……(中略)。
  比丘們!猶如大海是大生物的住所,在那裡,這些大生物:提麋魚、提麋格勒魚、提麋樂逼格勒魚、阿修羅、龍、乾達婆,在大海中有一百由旬的諸個體……(中略)五百由旬的諸個體。同樣的,比丘們!這法與律是大生物的住所,在那裡,這些大生物是入流者為了入流果的作證之行者……(中略)阿羅漢、為了阿羅漢境界的行者。比丘們!這法與律是大生物的住所,在那裡,這些大生物是入流者、為了入流果的作證之行者……(中略)阿羅漢、為了阿羅漢境界的行者,比丘們!這是比丘們看見這法與律中的第八個不可思議的未曾有法,因而在這法與律中歡樂。比丘們!比丘們看見法與律中這八個不可思議的未曾有法,因而在這法與律中歡樂」
  [那時,世尊知道這件事後,在那時候吟出這個優陀那
  「被覆蓋的雨傾流,被打開的雨不傾流,
   因此應該打開被覆蓋的,這樣那個雨不傾流。」[Ud.45]
  大品第二,其攝頌
  「威樂若、獅子、駿馬,未調馬與垢,
   差使、二則繫縛,玻哈蠟大、布薩。」
AN.8.20/ 10. Uposathasuttaṃ
   20. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca– “abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkhan”ti.
   Evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca– “abhikkantā, bhante ratti, nikkhanto majjhimo yāmo, ciranisinno bhikkhusaṅgho. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkhan”ti. Dutiyampi kho bhagavā tuṇhī ahosi. Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca– “abhikkantā, bhante, ratti, nikkhanto pacchimo yāmo, uddhastaṃ aruṇaṃ, nandimukhī ratti; ciranisinno bhikkhusaṅgho. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkhan”ti. “Aparisuddhā, ānanda, parisā”ti.
   Atha kho āyasmato mahāmoggallānassa etadahosi– “kaṃ nu kho bhagavā puggalaṃ sandhāya evamāha– ‘aparisuddhā, ānanda, parisā’”ti? Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi. Addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asuciṃ saṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhusaṅghassa nisinnaṃ; disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami; upasaṅkamitvā taṃ puggalaṃ etadavoca– “uṭṭhehāvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso”ti.
   Evaṃ vutte so puggalo tuṇhī ahosi. Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca– “uṭṭhehāvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso”ti. Dutiyampi kho so puggalo tuṇhī ahosi. Tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca “uṭṭhehāvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso”ti. Tatiyampi kho so puggalo tuṇhī ahosi.
   Atha kho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca– “nikkhāmito so, bhante, puggalo mayā. Parisuddhā parisā. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkhan”ti. “Acchariyaṃ, moggallāna, abbhutaṃ, moggallāna! Yāva bāhā gahaṇāpi nāma so moghapuriso āgamissatī”ti!
   Atha kho bhagavā bhikkhū āmantesi– “tumheva dāni, bhikkhave, uposathaṃ kareyyātha, pātimokkhaṃ uddiseyyātha. Na dānāhaṃ, bhikkhave, ajjatagge uposathaṃ karissāmi, pātimokkhaṃ uddisissāmi. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya pātimokkhaṃ uddiseyya”.
   “Aṭṭhime, bhikkhave, mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha? Mahāsamuddo, bhikkhave, anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto. Yampi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto; ayaṃ, bhikkhave, mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti …pe… (yathā purime tathā vitthāretabbo).
   “Puna caparaṃ, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatrime bhūtā– timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Vasanti mahāsamudde yojanasatikāpi attabhāvā …pe… pañcayojanasatikāpi attabhāvā Yampi, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā– timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā; vasanti mahāsamudde yojanasatikāpi attabhāvā …pe… pañcayojanasatikāpi attabhāvā; ayaṃ, bhikkhave, mahāsamudde aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti. Ime kho, bhikkhave, mahāsamudde aṭṭha acchariyā abbhutā dhammā, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
   “Evamevaṃ kho, bhikkhave, aṭṭha imasmiṃ dhammavinaye acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha? Seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto; evamevaṃ kho, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho. Yampi, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho; ayaṃ, bhikkhave, imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti …pe… seyyathāpi, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā– timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā, vasanti mahāsamudde yojanasatikāpi attabhāvā …pe… pañcayojanasatikāpi attabhāvā; evamevaṃ kho, bhikkhave, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso. Tatrime bhūtā– sotāpanno sotāpattiphalasacchikiriyāya paṭipanno …pe… arahā arahattāya paṭipanno. Yampi, bhikkhave, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā– sotāpanno sotāpattiphalasacchikiriyāya paṭipanno …pe… arahā arahattāya paṭipanno; ayaṃ, bhikkhave, imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Ime kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantī”ti. Dasamaṃ.
   Mahāvaggo dutiyo.
   Tassuddānaṃ–
   Verañjo sīho ājaññaṃ, khaḷuṅkena malāni ca;
   Dūteyyaṃ dve ca bandhanā, pahārādo uposathoti.
漢巴經文比對(莊春江作):