經號:   
   (AN.8.15 更新)
增支部8集15經/垢經(莊春江譯)
  「比丘們!有這八種垢,哪八種?比丘們!不誦讀是聖典的垢;比丘們!不奮起是家的垢;比丘們!懈怠是容色的垢;比丘們!放逸是保護者的垢;比丘們! 惡行是女子的垢;比丘們!慳吝是施與者的垢;比丘們!諸惡不善法是在這個與其他世間中的垢;比丘們!比那個垢更大的,無明是最高的垢,比丘們!這是八種垢。」
  「不誦讀是聖典的垢,不奮起是家的垢,
   懈怠是容色的垢,放逸是保護者的垢。
   惡行是女子的垢,慳吝是施與者的垢,
   諸惡不善法確實是垢:在這個與其他世間中,
   比那個垢更大的:無明是最高的垢。」
AN.8.15/ 5. Malasuttaṃ
   15. “Aṭṭhimāni bhikkhave, malāni. Katamāni aṭṭha? Asajjhāyamalā, bhikkhave, mantā; anuṭṭhānamalā, bhikkhave, gharā; malaṃ, bhikkhave, vaṇṇassa kosajjaṃ; pamādo, bhikkhave, rakkhato malaṃ; malaṃ, bhikkhave, itthiyā duccaritaṃ; maccheraṃ, bhikkhave, dadato malaṃ; malā, bhikkhave, pāpakā akusalā dhammā asmiṃ loke paramhi ca; tato, bhikkhave, malā malataraṃ avijjā paramaṃ malaṃ. Imāni kho, bhikkhave, aṭṭha malānī”ti.
  “Asajjhāyamalā mantā, anuṭṭhānamalā gharā;
  Malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato malaṃ.
  “Malitthiyā duccaritaṃ, maccheraṃ dadato malaṃ;
  Malā ve pāpakā dhammā, asmiṃ loke paramhi ca.
  Tato malā malataraṃ, avijjā paramaṃ malan”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):