經號:   
   (AN.8.9 更新)
增支部8集9經/難陀經(莊春江譯)
  「比丘們!當正確說時,能說難陀是『善男子』;比丘們!當正確說時,能說難陀是『大力士』;比丘們!當正確說時,能說難陀是『端正的』;比丘們!當正確說時,能說難陀是『重貪者』。
  比丘們!難陀能夠行圓滿、遍純淨的梵行,除了具備在諸根上守護門、在飲食上知適量者、專修清醒、念與正知外,還有什麼?
  比丘們!在這裡,這是關於難陀的在諸根上守護門:比丘們!如果難陀必須向東邊看,難陀以心思考一切後,向東邊看:『當我這麼向東邊看時,貪婪、憂之惡不善法將不流入。』這樣,在那裡他有正知。
  如果難陀必須向西邊看……(中略)必須向北邊看……必須向南邊看……必須向上看……必須向下注視……必須向四方的中間方環視,難陀以心思考一切後,向四方的中間方環視:『當我這麼向四方的中間方環視時,貪婪、憂之惡不善法將不流入。』這樣,在那裡他有正知。
  比丘們!這是關於難陀的在諸根上守護門。
  比丘們!在這裡,這是關於難陀的在飲食上知適量者:比丘們!難陀如理省察後吃食物:『既不為了娛樂,也不為了自豪,也不為了裝飾,也不為了莊嚴,最多為了這個身體的存續、生存,為了止息傷害,為了資助梵行。像這樣,我將擊退之前的感受,與不使新的感受生起,將有我的生存,與無過失狀態,以及安樂住。』
  比丘們!這是關於難陀的在飲食上知適量者。
  比丘們!在這裡,這是關於難陀的專修清醒:比丘們!這裡,難陀白天以經行、安坐,使心從障礙法淨化。
  在初夜,以經行、安坐,使心從障礙法淨化。
  在中夜,[左]腳放在[右]腳上、作意起來想後,具念正知地以右脅作獅子臥
  在後夜,起來後以經行、安坐,使心從障礙法淨化。
  比丘們!這是關於難陀的專修清醒。
  比丘們!在這裡,這是關於難陀的念與正知:比丘們!這裡,對難陀來說,諸受生起已知道(已知道的諸受生起)、現起已知道、滅沒已知道;諸想……(中略)諸……(中略)滅沒……。
  比丘們!這是關於難陀的念與正知。
  比丘們!難陀能夠行圓滿、遍純淨的梵行,除了具備在諸根上守護門,在飲食上知適量者,專修清醒,念與正知外,還有什麼?」
AN.8.9/ 9. Nandasuttaṃ
   9. “‘Kulaputto’ti, bhikkhave, nandaṃ sammā vadamāno vadeyya. ‘Balavā’ti, bhikkhave, nandaṃ sammā vadamāno vadeyya. ‘Pāsādiko’ti, bhikkhave, nandaṃ sammā vadamāno vadeyya. ‘Tibbarāgo’ti, bhikkhave, nandaṃ sammā vadamāno vadeyya. Kimaññatra, bhikkhave, nando indriyesu guttadvāro, bhojane mattaññū, jāgariyaṃ anuyutto, satisampajaññena samannāgato, yehi nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ! Tatridaṃ, bhikkhave, nandassa indriyesu guttadvāratāya hoti. Sace bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi– ‘evaṃ me puratthimaṃ disaṃ ālokayato nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti. Itiha tattha sampajāno hoti.
   “Sace bhikkhave, nandassa pacchimā disā āloketabbā hoti …pe… uttarā disā āloketabbā hoti… dakkhiṇā disā āloketabbā hoti… uddhaṃ ulloketabbā hoti… adho oloketabbā hoti… anudisā anuviloketabbā hoti, sabbaṃ cetasā samannāharitvā nando anudisaṃ anuviloketi– ‘evaṃ me anudisaṃ anuvilokayato nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti. Itiha tattha sampajāno hoti. Idaṃ kho, bhikkhave, nandassa indriyesu guttadvāratāya hoti.
   “Tatridaṃ, bhikkhave, nandassa bhojane mattaññutāya hoti. Idha, bhikkhave, nando paṭisaṅkhā yoniso āhāraṃ āhāreti– ‘neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’ti. Idaṃ kho, bhikkhave, nandassa bhojane mattaññutāya hoti.
   “Tatridaṃ, bhikkhave, nandassa jāgariyānuyogasmiṃ hoti. Idha bhikkhave, nando divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti; rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā; rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Idaṃ kho, bhikkhave, nandassa jāgariyānuyogasmiṃ hoti.
   “Tatridaṃ, bhikkhave, nandassa satisampajaññasmiṃ hoti. Idha, bhikkhave, nandassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā …pe… viditā vitakkā …pe… abbhatthaṃ gacchanti. Idaṃ kho, bhikkhave, nandassa satisampajaññasmiṃ hoti.
   “Kimaññatra, bhikkhave, nando indriyesu guttadvāro, bhojane mattaññū, jāgariyaṃ anuyutto satisampajaññena samannāgato, yehi nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritun”ti! Navamaṃ.
漢巴經文比對(莊春江作):
  「四方的中間方」(anudisā),菩提比丘長老英譯為「中間方位」(intermediate directions),即「東南、東北、西南、西北」方。
  「現起」(upaṭṭhahanti,另譯為「出現;起反應」),菩提比丘長老英譯為「他們保持呈現」(they remain present)。