經號:   
   (AN.8.6 更新)
增支部8集6經/世間法經第二(莊春江譯)
  「比丘們!這八世間法隨世間轉,且世間也隨[這]八世間法轉,哪八個?利得與無利得、[有]名聲與無名聲、毀與譽、樂與苦,這八世間法隨世間轉,且世間也隨[這]八世間法轉。
  比丘們!未聽聞的一般人的利得,及無利得,及有名,及無名,及毀,及譽,及樂,及苦生起,有聽聞的聖弟子的利得,及無利得,及有名,及無名,及毀,及譽,及樂,及苦也生起,在那裡,比丘們!對有聽聞的聖弟子比未聽聞的一般人,什麼是差別,什麼是不同,什麼是區別?」「大德!我們的法是世尊為根本的、世尊為導引的、世尊為依歸的,大德!就請世尊說明這個所說的義理,那就好了!聽聞世尊的[教說]後,比丘們將會憶持。」
  「比丘們!那樣的話,你們要聽你們要好好作意!我將說。」「是的,大德!」那些比丘回答世尊。世尊說這個:「比丘們!未聽聞的一般人的利得生起,他不像這樣深慮:『我的這個利得已生起,而那是無常的、苦的、變易法。』他不如實知道。無利得生起……(中略)有名生起……無名生起……毀生起……譽生起……樂生起……苦生起,他不像這樣深慮:『我的這個苦已生起,而那是無常的、苦的、變易法。』他不如實知道。
  利得持續遍取他的心;無利得也持續遍取他的心;有名也持續遍取他的心;無名也持續遍取他的心;毀也持續遍取他的心;譽也持續遍取他的心;樂也持續遍取他的心;苦也持續遍取他的心,他歡喜(認可)生起的利得;在無利得上懷敵意,歡喜生起的有名;在無名上懷敵意,歡喜生起的譽;在毀上懷敵意,歡喜生起的樂;在苦上懷敵意,這麼進入順適(滿足)、排斥(反對)的他不從生、老、死、愁、悲、苦、憂、絕望被釋放,我說:『不從苦被釋放。』
  比丘們!有聽聞的聖弟子的利得生起,他像這樣深慮:『我的這個利得已生起,而那是無常的、苦的、變易法。』他如實知道。無利得生起……(中略)有名生起……無名生起……毀生起……譽生起……樂生起……苦生起,他像這樣深慮:『我的這個苦已生起,而那是無常的、苦的、變易法。』他如實知道。
  利得不持續遍取他的心;無利得也不持續遍取他的心;有名也不持續遍取他的心;無名也不持續遍取他的心;毀也不持續遍取他的心;譽也不持續遍取他的心;樂也不持續遍取他的心;苦也不持續遍取他的心,他不歡喜生起的利得;在無利得上不懷敵意,不歡喜生起的有名;在無名上不懷敵意,不歡喜生起的譽;在毀上不懷敵意,不歡喜生起的樂;在苦上不懷敵意,這麼捨斷順適、排斥的他從生、老、死、愁、悲、苦、憂、絕望被釋放,我說:『從苦被釋放。』比丘們!對有聽聞的聖弟子比未聽聞的一般人,這是差別,這是不同,這是區別。」
  「利得無利得與[有]名聲無名聲,毀譽與樂苦,
   這些法在人們中是無常的,非常恆的變易法。
   而善慧者、有念者知道這些後,觀察變易法,
   想要的諸法不使心攪亂,不想要的不來到敵意。
   他的順適又或排斥,已破壞已滅沒不存在,
   以及知道離塵無愁的足跡(境界)後,已到達有的彼岸者正確地知道。[SN.36.6]」
AN.8.6/ 6. Dutiyalokadhammasuttaṃ
   6. “Aṭṭhime, bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati. Katame aṭṭha? Lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṃsā ca, sukhañca, dukkhañca. Ime kho, bhikkhave, aṭṭha lokadhammā lokaṃ anuparivattanti, loko ca ime aṭṭha lokadhamme anuparivattati.
   “Assutavato, bhikkhave, puthujjanassa uppajjati lābhopi alābhopi yasopi ayasopi nindāpi pasaṃsāpi sukhampi dukkhampi. Sutavatopi, bhikkhave, ariyasāvakassa uppajjati lābhopi alābhopi yasopi ayasopi nindāpi pasaṃsāpi sukhampi dukkhampi. Tatra, bhikkhave, ko viseso ko adhippayāso kiṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanenā”ti? “Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
   “Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “assutavato, bhikkhave, puthujjanassa uppajjati lābho. So na iti paṭisañcikkhati– ‘uppanno kho me ayaṃ lābho; so ca kho anicco dukkho vipariṇāmadhammo’ti yathābhūtaṃ nappajānāti. Uppajjati alābho …pe… uppajjati yaso… uppajjati ayaso… uppajjati nindā… uppajjati pasaṃsā… uppajjati sukhaṃ… uppajjati dukkhaṃ. So na iti paṭisañcikkhati– ‘uppannaṃ kho me idaṃ dukkhaṃ; tañca kho aniccaṃ dukkhaṃ vipariṇāmadhamman’ti yathābhūtaṃ nappajānāti”.
   “Tassa lābhopi cittaṃ pariyādāya tiṭṭhati, alābhopi cittaṃ pariyādāya tiṭṭhati, yasopi cittaṃ pariyādāya tiṭṭhati, ayasopi cittaṃ pariyādāya tiṭṭhati, nindāpi cittaṃ pariyādāya tiṭṭhati, pasaṃsāpi cittaṃ pariyādāya tiṭṭhati, sukhampi cittaṃ pariyādāya tiṭṭhati, dukkhampi cittaṃ pariyādāya tiṭṭhati. So uppannaṃ lābhaṃ anurujjhati, alābhe paṭivirujjhati; uppannaṃ yasaṃ anurujjhati, ayase paṭivirujjhati; uppannaṃ pasaṃsaṃ anurujjhati, nindāya paṭivirujjhati; uppannaṃ sukhaṃ anurujjhati, dukkhe paṭivirujjhati. So evaṃ anurodhavirodhasamāpanno na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. ‘Na parimuccati dukkhasmā’ti vadāmi”.
   “Sutavato ca kho, bhikkhave, ariyasāvakassa uppajjati lābho. So iti paṭisañcikkhati– ‘uppanno kho me ayaṃ lābho; so ca kho anicco dukkho vipariṇāmadhammo’ti yathābhūtaṃ pajānāti. Uppajjati alābho …pe… uppajjati yaso… uppajjati ayaso… uppajjati nindā… uppajjati pasaṃsā… uppajjati sukhaṃ… uppajjati dukkhaṃ. So iti paṭisañcikkhati– ‘uppannaṃ kho me idaṃ dukkhaṃ; tañca kho aniccaṃ dukkhaṃ vipariṇāmadhamman’ti yathābhūtaṃ pajānāti”.
   “Tassa lābhopi cittaṃ na pariyādāya tiṭṭhati, alābhopi cittaṃ na pariyādāya tiṭṭhati, yasopi cittaṃ na pariyādāya tiṭṭhati, ayasopi cittaṃ na pariyādāya tiṭṭhati, nindāpi cittaṃ na pariyādāya tiṭṭhati, pasaṃsāpi cittaṃ na pariyādāya tiṭṭhati, sukhampi cittaṃ na pariyādāya tiṭṭhati, dukkhampi cittaṃ na pariyādāya tiṭṭhati. So uppannaṃ lābhaṃ nānurujjhati, alābhe nappaṭivirujjhati; uppannaṃ yasaṃ nānurujjhati, ayase nappaṭivirujjhati; uppannaṃ pasaṃsaṃ nānurujjhati, nindāya nappaṭivirujjhati; uppannaṃ sukhaṃ nānurujjhati, dukkhe nappaṭivirujjhati. So evaṃ anurodhavirodhavippahīno parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. ‘Parimuccati dukkhasmā’ti vadāmi. Ayaṃ kho, bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanenā”ti.
  “Lābho alābho ca yasāyaso ca,
  Nindā pasaṃsā ca sukhaṃ dukhañca.
  Ete aniccā manujesu dhammā,
  Asassatā vipariṇāmadhammā.
  “Ete ca ñatvā satimā sumedho,
  Avekkhati vipariṇāmadhamme.
  Iṭṭhassa dhammā na mathenti cittaṃ,
  Aniṭṭhato no paṭighātameti.
  “Tassānurodhā atha vā virodhā,
  Vidhūpitā atthaṅgatā na santi.
  Padañca ñatvā virajaṃ asokaṃ,
  Sammappajānāti bhavassa pāragū”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):
  「歡喜」(anurujjhati,另譯為「認可」),菩提比丘長老英譯為「被吸引」(is attracted)。
  「順適」(anurodhā,另譯為「順遂,滿悅;滿足」),菩提比丘長老英譯為「吸引」(attraction)。